Rig Veda

Progress:90.6%

विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ । सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभि॒: स्वैः ॥ विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै । सं या रश्मेव यमतुर्यमिष्ठा द्वा जनाँ असमा बाहुभिः स्वैः ॥

sanskrit

(I proceed) by my praises to exalt you, Mira and Varuṇa, the eldest of all existing things; you two, though not the same, are the irmest resrainers with your arms, and hold men back (from eil) as they check (horses) with reins.

english translation

vizve॑SAM vaH sa॒tAM jyeSTha॑tamA gI॒rbhirmi॒trAvaru॑NA vAvR॒dhadhyai॑ | saM yA ra॒zmeva॑ ya॒matu॒ryami॑SThA॒ dvA janA~॒ asa॑mA bA॒hubhi॒: svaiH || vizveSAM vaH satAM jyeSThatamA gIrbhirmitrAvaruNA vAvRdhadhyai | saM yA razmeva yamaturyamiSThA dvA janA~ asamA bAhubhiH svaiH ||

hk transliteration

इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ । य॒न्तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥ इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ । यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू ॥

sanskrit

This my praise is addressed to you both, and proceeds to you beloved (deities) together with the oblation; the sacred grass is spread before you; grant us, Mitra and Varuṇa an unassailable dwelling, that through your favour, munificent divinities, may be a (secure) shelter.

english translation

i॒yaM madvAM॒ pra stR॑NIte manI॒Sopa॑ pri॒yA nama॑sA ba॒rhiraccha॑ | ya॒ntaM no॑ mitrAvaruNA॒vadhR॑STaM cha॒rdiryadvAM॑ varU॒thyaM॑ sudAnU || iyaM madvAM pra stRNIte manISopa priyA namasA barhiraccha | yantaM no mitrAvaruNAvadhRSTaM chardiryadvAM varUthyaM sudAnU ||

hk transliteration

आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना । सं याव॑प्न॒:स्थो अ॒पसे॑व॒ जना॑ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥ आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना । सं यावप्नःस्थो अपसेव जनाञ्छ्रुधीयतश्चिद्यतथो महित्वा ॥

sanskrit

Come, Mitra and Varuṇa, beloved by all, and invoked with reveence to the propitious ite, you who by your bounty support men labouring for sustenance as a work man (maintains himself) by work.

english translation

A yA॑taM mitrAvaruNA suza॒styupa॑ pri॒yA nama॑sA hU॒yamA॑nA | saM yAva॑pna॒:stho a॒pase॑va॒ janA॑JchrudhIya॒tazci॑dyatatho mahi॒tvA || A yAtaM mitrAvaruNA suzastyupa priyA namasA hUyamAnA | saM yAvapnaHstho apaseva janAJchrudhIyatazcidyatatho mahitvA ||

hk transliteration

अश्वा॒ न या वा॒जिना॑ पू॒तब॑न्धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै । प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता॑य रि॒पवे॒ नि दी॑धः ॥ अश्वा न या वाजिना पूतबन्धू ऋता यद्गर्भमदितिर्भरध्यै । प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥

sanskrit

Who (are) strong as horses, accepters or pious praise, observers of truth, whom Aditi conceived; whom, mighty of the mighty at your birth and formidable to mortal foes, she bore.

english translation

azvA॒ na yA vA॒jinA॑ pU॒taba॑ndhU R॒tA yadgarbha॒madi॑ti॒rbhara॑dhyai | pra yA mahi॑ ma॒hAntA॒ jAya॑mAnA gho॒rA martA॑ya ri॒pave॒ ni dI॑dhaH || azvA na yA vAjinA pUtabandhU RtA yadgarbhamaditirbharadhyai | pra yA mahi mahAntA jAyamAnA ghorA martAya ripave ni dIdhaH ||

hk transliteration

विश्वे॒ यद्वां॑ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषा॑: । परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥ विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः । परि यद्भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः ॥

sanskrit

Inasmuch as all the gods equally plural ased and rejoicing in your greatness conferred strength upon you, and since you are pre-eminen over the wide heaven and earth, your courses are unobstructed, unimpeded.

english translation

vizve॒ yadvAM॑ maM॒hanA॒ manda॑mAnAH kSa॒traM de॒vAso॒ ada॑dhuH sa॒joSA॑: | pari॒ yadbhU॒tho roda॑sI cidu॒rvI santi॒ spazo॒ ada॑bdhAso॒ amU॑rAH || vizve yadvAM maMhanA mandamAnAH kSatraM devAso adadhuH sajoSAH | pari yadbhUtho rodasI cidurvI santi spazo adabdhAso amUrAH ||

hk transliteration