Rig Veda

Progress:90.5%

तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे । दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥ तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे । दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥

sanskrit

I worship with oblations that exalted company of the Maruts, the progeny of Rudra, armed with shining lances; the pure and earnest praises of the devout (adorer) are emulous in the invigoration (of the Maruts), as the clouds (vie in the emission of the rain).

english translation

taM vR॒dhantaM॒ mAru॑taM॒ bhrAja॑dRSTiM ru॒drasya॑ sU॒nuM ha॒vasA vi॑vAse | di॒vaH zardhA॑ya॒ zuca॑yo manI॒SA gi॒rayo॒ nApa॑ u॒grA a॑spRdhran || taM vRdhantaM mArutaM bhrAjadRSTiM rudrasya sUnuM havasA vivAse | divaH zardhAya zucayo manISA girayo nApa ugrA aspRdhran ||

hk transliteration