Rig Veda

Progress:89.8%

त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके॑ । अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोक॑: ॥ त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः ॥

sanskrit

Those fierce and powerfully arrayed (Maruts) unite by their strength the two beautiful (regions) heaven and earth; in them, the self-radiant, heaven and earth abide; the obstruction (of light) dwells not in those mighty ones.

english translation

ta idu॒grAH zava॑sA dhR॒SNuSe॑NA u॒bhe yu॑janta॒ roda॑sI su॒meke॑ | adha॑ smaiSu roda॒sI svazo॑ci॒rAma॑vatsu tasthau॒ na roka॑: || ta idugrAH zavasA dhRSNuSeNA ubhe yujanta rodasI sumeke | adha smaiSu rodasI svazocirAmavatsu tasthau na rokaH ||

hk transliteration

अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः । अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥ अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः । अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् ॥

sanskrit

अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः । अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥ अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः । अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् ॥

english translation

a॒ne॒no vo॑ maruto॒ yAmo॑ astvana॒zvazci॒dyamaja॒tyara॑thIH | a॒na॒va॒so a॑nabhI॒zU ra॑ja॒stUrvi roda॑sI pa॒thyA॑ yAti॒ sAdha॑n || aneno vo maruto yAmo astvanazvazcidyamajatyarathIH | anavaso anabhIzU rajastUrvi rodasI pathyA yAti sAdhan ||

hk transliteration

नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ । तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥ नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ । तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः ॥

sanskrit

There is no propeller, no obstructer, of him, whom, Maruts, you protect in battle; he whom (you prosper) with sons, grandsons, cattle, and water, is in war the despoiler of the herds of his ardent (foes).

english translation

nAsya॑ va॒rtA na ta॑ru॒tA nva॑sti॒ maru॑to॒ yamava॑tha॒ vAja॑sAtau | to॒ke vA॒ goSu॒ tana॑ye॒ yama॒psu sa vra॒jaM dartA॒ pArye॒ adha॒ dyoH || nAsya vartA na tarutA nvasti maruto yamavatha vAjasAtau | toke vA goSu tanaye yamapsu sa vrajaM dartA pArye adha dyoH ||

hk transliteration

प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहां॑सि॒ सह॑सा॒ सह॑न्ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्य॑: ॥ प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥

sanskrit

Offer to the loud-sounding, quick-moving, self-invigorating company of the Maruts, excellent (sacrificial) food; (to them) who overcome strength by strength; the earth trembles, Agni, at the adorable (Maruts).

english translation

pra ci॒trama॒rkaM gR॑Na॒te tu॒rAya॒ mAru॑tAya॒ svata॑vase bharadhvam | ye sahAM॑si॒ saha॑sA॒ saha॑nte॒ reja॑te agne pRthi॒vI ma॒khebhya॑: || pra citramarkaM gRNate turAya mArutAya svatavase bharadhvam | ye sahAMsi sahasA sahante rejate agne pRthivI makhebhyaH ||

hk transliteration

त्विषी॑मन्तो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः । अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥ त्विषीमन्तो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो नाग्नेः । अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥

sanskrit

The Maruts are resplendent as if iluminators of the sacrifice, (bright) as he flames of Agni; entitled are they to donation, and like heroes making (adversaries) tremble; brilliant are they from birth, and invincible.

english translation

tviSI॑manto adhva॒rasye॑va di॒dyuttR॑Su॒cyava॑so ju॒hvo॒3॒॑ nAgneH | a॒rcatra॑yo॒ dhuna॑yo॒ na vI॒rA bhrAja॑jjanmAno ma॒ruto॒ adhR॑STAH || tviSImanto adhvarasyeva didyuttRSucyavaso juhvo nAgneH | arcatrayo dhunayo na vIrA bhrAjajjanmAno maruto adhRSTAH ||

hk transliteration