Rig Veda

Progress:91.2%

ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः । दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ॥ ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः । दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः ॥

sanskrit

You manifest vigour daily, you strengthen the summit of the sky as if with a pillar; the solid firmamen and the universal deity (the sun) replenish earth and heaven with the food of man.

english translation

tA hi kSa॒traM dhA॒raye॑the॒ anu॒ dyUndRM॒hethe॒ sAnu॑mupa॒mAdi॑va॒ dyoH | dR॒Lho nakSa॑tra u॒ta vi॒zvade॑vo॒ bhUmi॒mAtA॒ndyAM dhA॒sinA॒yoH || tA hi kSatraM dhArayethe anu dyUndRMhethe sAnumupamAdiva dyoH | dRLho nakSatra uta vizvadevo bhUmimAtAndyAM dhAsinAyoH ||

hk transliteration

ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ । न मृ॑ष्यन्ते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भर॑न्ते ॥ ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणन्ति । न मृष्यन्ते युवतयोऽवाता वि यत्पयो विश्वजिन्वा भरन्ते ॥

sanskrit

You two support the sage (worshipper), filling his belly when he and his dependants fill the sacrificial chamber; when sustainers of all, the rain (is sent down by you), and the young (rivers) are not obstructed, but, undried, diffuse (fertility) around.

english translation

tA vi॒graM dhai॑the ja॒TharaM॑ pR॒NadhyA॒ A yatsadma॒ sabhR॑tayaH pR॒Nanti॑ | na mR॑Syante yuva॒tayo'vA॑tA॒ vi yatpayo॑ vizvajinvA॒ bhara॑nte || tA vigraM dhaithe jaTharaM pRNadhyA A yatsadma sabhRtayaH pRNanti | na mRSyante yuvatayo'vAtA vi yatpayo vizvajinvA bharante ||

hk transliteration

ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिॠ॒ते भूत् । तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंह॑: ॥ ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिॠते भूत् । तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः ॥

sanskrit

The wise man always (solicits) you his prayers for this (supply of water), when approaching you sincer in sacrifice; may your magnanimity be such that you, the feeders upon ghī, may exterminate sin in the donor (of the oblation).

english translation

tA ji॒hvayA॒ sada॒medaM su॑me॒dhA A yadvAM॑ sa॒tyo a॑ra॒tiRR॒te bhUt | tadvAM॑ mahi॒tvaM ghR॑tAnnAvastu yu॒vaM dA॒zuSe॒ vi ca॑yiSTa॒maMha॑: || tA jihvayA sadamedaM sumedhA A yadvAM satyo aratiRRte bhUt | tadvAM mahitvaM ghRtAnnAvastu yuvaM dAzuSe vi cayiSTamaMhaH ||

hk transliteration

प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ । न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥ प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति । न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥

sanskrit

(Exterminate also), Mitra and Varuṇa those who emulously contending, disturb the rites that are agreeable and beneficial to you both; those divinities, those mortals, who are not diligent in adoration, those who performing works perform not sacrifices, those who do not propitiate you.

english translation

pra yadvAM॑ mitrAvaruNA spU॒rdhanpri॒yA dhAma॑ yu॒vadhi॑tA mi॒nanti॑ | na ye de॒vAsa॒ oha॑sA॒ na martA॒ aya॑jJasAco॒ apyo॒ na pu॒trAH || pra yadvAM mitrAvaruNA spUrdhanpriyA dhAma yuvadhitA minanti | na ye devAsa ohasA na martA ayajJasAco apyo na putrAH ||

hk transliteration

वि यद्वाचं॑ की॒स्तासो॒ भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्नि॒विदो॑ मना॒नाः । आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥ वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः । आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ॥

sanskrit

When the intelligent (priests) offer praise, then some of them, glorifying (Agni and other deities), recite the Nivid hymns; such being the case, we address to you sincere adoration, for in consequence of your greatness you do not associate with (other) divinities.

english translation

vi yadvAcaM॑ kI॒stAso॒ bhara॑nte॒ zaMsa॑nti॒ ke ci॑nni॒vido॑ manA॒nAH | AdvAM॑ bravAma sa॒tyAnyu॒kthA naki॑rde॒vebhi॑ryatatho mahi॒tvA || vi yadvAcaM kIstAso bharante zaMsanti ke cinnivido manAnAH | AdvAM bravAma satyAnyukthA nakirdevebhiryatatho mahitvA ||

hk transliteration