Rig Veda

Progress:91.2%

ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः । दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ॥ ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः । दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः ॥

sanskrit

You manifest vigour daily, you strengthen the summit of the sky as if with a pillar; the solid firmamen and the universal deity (the sun) replenish earth and heaven with the food of man.

english translation

tA hi kSa॒traM dhA॒raye॑the॒ anu॒ dyUndRM॒hethe॒ sAnu॑mupa॒mAdi॑va॒ dyoH | dR॒Lho nakSa॑tra u॒ta vi॒zvade॑vo॒ bhUmi॒mAtA॒ndyAM dhA॒sinA॒yoH || tA hi kSatraM dhArayethe anu dyUndRMhethe sAnumupamAdiva dyoH | dRLho nakSatra uta vizvadevo bhUmimAtAndyAM dhAsinAyoH ||

hk transliteration