Rig Veda

Progress:91.4%

ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ । न मृ॑ष्यन्ते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भर॑न्ते ॥ ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणन्ति । न मृष्यन्ते युवतयोऽवाता वि यत्पयो विश्वजिन्वा भरन्ते ॥

sanskrit

You two support the sage (worshipper), filling his belly when he and his dependants fill the sacrificial chamber; when sustainers of all, the rain (is sent down by you), and the young (rivers) are not obstructed, but, undried, diffuse (fertility) around.

english translation

tA vi॒graM dhai॑the ja॒TharaM॑ pR॒NadhyA॒ A yatsadma॒ sabhR॑tayaH pR॒Nanti॑ | na mR॑Syante yuva॒tayo'vA॑tA॒ vi yatpayo॑ vizvajinvA॒ bhara॑nte || tA vigraM dhaithe jaTharaM pRNadhyA A yatsadma sabhRtayaH pRNanti | na mRSyante yuvatayo'vAtA vi yatpayo vizvajinvA bharante ||

hk transliteration