Rig Veda

Progress:85.4%

ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः । अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥ ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः । अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात् ॥

sanskrit

They bore up from te waters, from the ocean, by the winged horses attached to their car, (passing) by roads unsoiled by dust, Bhujyu, the son of Tugra; they (bore them) from out of the lap of the water.

english translation

tA bhu॒jyuM vibhi॑ra॒dbhyaH sa॑mu॒drAttugra॑sya sU॒numU॑hathU॒ rajo॑bhiH | a॒re॒Nubhi॒ryoja॑nebhirbhu॒jantA॑ pata॒tribhi॒rarNa॑so॒ niru॒pasthA॑t || tA bhujyuM vibhiradbhyaH samudrAttugrasya sUnumUhathU rajobhiH | areNubhiryojanebhirbhujantA patatribhirarNaso nirupasthAt ||

hk transliteration