Rig Veda

Progress:85.4%

ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः । अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥ ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः । अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात् ॥

sanskrit

They bore up from te waters, from the ocean, by the winged horses attached to their car, (passing) by roads unsoiled by dust, Bhujyu, the son of Tugra; they (bore them) from out of the lap of the water.

english translation

tA bhu॒jyuM vibhi॑ra॒dbhyaH sa॑mu॒drAttugra॑sya sU॒numU॑hathU॒ rajo॑bhiH | a॒re॒Nubhi॒ryoja॑nebhirbhu॒jantA॑ pata॒tribhi॒rarNa॑so॒ niru॒pasthA॑t || tA bhujyuM vibhiradbhyaH samudrAttugrasya sUnumUhathU rajobhiH | areNubhiryojanebhirbhujantA patatribhirarNaso nirupasthAt ||

hk transliteration

वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः । द॒श॒स्यन्ता॑ श॒यवे॑ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥ वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः । दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू ॥

sanskrit

Riders in your car, you have penetrated the mountain by your triumphant chariot; showerers (of benefits) you heard the invocation of Vadhrimatī; you have nourished, bountiful givers, the cow of Śayu-- and in this manner displaying benevolence are you everywhere present.

english translation

vi ja॒yuSA॑ rathyA yAta॒madriM॑ zru॒taM havaM॑ vRSaNA vadhrima॒tyAH | da॒za॒syantA॑ za॒yave॑ pipyathu॒rgAmiti॑ cyavAnA suma॒tiM bhu॑raNyU || vi jayuSA rathyA yAtamadriM zrutaM havaM vRSaNA vadhrimatyAH | dazasyantA zayave pipyathurgAmiti cyavAnA sumatiM bhuraNyU ||

hk transliteration

यद्रो॑दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो॑ दे॒वाना॑मु॒त म॑र्त्य॒त्रा । तदा॑दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ॥ यद्रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा । तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात ॥

sanskrit

Heaven and Earth, Ādiyas, Vasus, Maruts, rende that dread ange of the gods which (has) of old (been directed) against mortals, destructive and fatal to him who is associated with the rākṣasas.

english translation

yadro॑dasI pra॒divo॒ asti॒ bhUmA॒ heLo॑ de॒vAnA॑mu॒ta ma॑rtya॒trA | tadA॑dityA vasavo rudriyAso rakSo॒yuje॒ tapu॑ra॒ghaM da॑dhAta || yadrodasI pradivo asti bhUmA heLo devAnAmuta martyatrA | tadAdityA vasavo rudriyAso rakSoyuje tapuraghaM dadhAta ||

hk transliteration

य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् । ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥ य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत् । गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय ॥

sanskrit

Mitra and Varuṇa recognize him who of all the world worships the royal (Aśvins) in due season; he hurls his weapon against the strong rākṣasa, against the malignant menaces of man.

english translation

ya IM॒ rAjA॑nAvRtu॒thA vi॒dadha॒draja॑so mi॒tro varu॑Na॒zcike॑tat | ga॒mbhI॒rAya॒ rakSa॑se he॒tima॑sya॒ droghA॑ya ci॒dvaca॑sa॒ Ana॑vAya || ya IM rAjAnAvRtuthA vidadhadrajaso mitro varuNazciketat | gambhIrAya rakSase hetimasya droghAya cidvacasa AnavAya ||

hk transliteration

अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न । सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ॥ अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन । सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम् ॥

sanskrit

Come with your shining and well-guided chariot, (fitted) with excellen wheels, to our dwelling, (to bestow upon us) male offspring; cut off with secret indignation the heads of those obstructing (the adoration) of the mortal (who worships you).

english translation

anta॑raizca॒kraistana॑yAya va॒rtirdyu॒matA yA॑taM nR॒vatA॒ rathe॑na | sanu॑tyena॒ tyaja॑sA॒ martya॑sya vanuSya॒tAmapi॑ zI॒rSA va॑vRktam || antaraizcakraistanayAya vartirdyumatA yAtaM nRvatA rathena | sanutyena tyajasA martyasya vanuSyatAmapi zIrSA vavRktam ||

hk transliteration