Rig Veda

Progress:86.0%

आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑र्नि॒युद्भि॑र्यातमव॒माभि॑र॒र्वाक् । दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो॑ वर्तं गृण॒ते चि॑त्रराती ॥ आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक् । दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥

sanskrit

Come down, whether with the most excellent, or middling, or inferior Niyut steeds; set upon the doors of the fast-shut stall of the cattle; eb bountiful to him who praises you.

english translation

A pa॑ra॒mAbhi॑ru॒ta ma॑dhya॒mAbhi॑rni॒yudbhi॑ryAtamava॒mAbhi॑ra॒rvAk | dR॒Lhasya॑ ci॒dgoma॑to॒ vi vra॒jasya॒ duro॑ vartaM gRNa॒te ci॑trarAtI || A paramAbhiruta madhyamAbhirniyudbhiryAtamavamAbhirarvAk | dRLhasya cidgomato vi vrajasya duro vartaM gRNate citrarAtI ||

hk transliteration