Rig Veda

Progress:69.8%

उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् । ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥ उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धम् । ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत् ॥

sanskrit

The expansive, illuminating, unobstructive, pure, and beautiful radiance of the sun, grateful to Mitra and Varuṇa, having risen, shines like the ornament of the sky.

english translation

udu॒ tyaccakSu॒rmahi॑ mi॒trayo॒rA~ eti॑ pri॒yaM varu॑Nayo॒rada॑bdham | R॒tasya॒ zuci॑ darza॒tamanI॑kaM ru॒kmo na di॒va udi॑tA॒ vya॑dyaut || udu tyaccakSurmahi mitrayorA~ eti priyaM varuNayoradabdham | Rtasya zuci darzatamanIkaM rukmo na diva uditA vyadyaut ||

hk transliteration

वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्र॑: । ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥ वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः । ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् ॥

sanskrit

He who knows the three cognizable (worlds); the sage (who knows) the mysterious birth of the divinities (abiding in them); he who is beholding the good and evil acts of mortals, he, the sun, the lord, makes manifest their intentions.

english translation

veda॒ yastrINi॑ vi॒dathA॑nyeSAM de॒vAnAM॒ janma॑ sanu॒tarA ca॒ vipra॑: | R॒ju marte॑Su vRji॒nA ca॒ pazya॑nna॒bhi ca॑STe॒ sUro॑ a॒rya evA॑n || veda yastrINi vidathAnyeSAM devAnAM janma sanutarA ca vipraH | Rju marteSu vRjinA ca pazyannabhi caSTe sUro arya evAn ||

hk transliteration

स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् । अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्य॑: पाव॒कान् ॥ स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् । अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥

sanskrit

I praise you, protectors of the solemn sacrifice, the well-born Aditi, Mitra and Varuṇa and Aryaman and Bhaga; I celebrate the gods whose acts are unimpeded, the bestowers of wealth, the dispensers of purity.

english translation

stu॒Sa u॑ vo ma॒ha R॒tasya॑ go॒pAnadi॑tiM mi॒traM varu॑NaM sujA॒tAn | a॒rya॒maNaM॒ bhaga॒mada॑bdhadhItI॒nacchA॑ voce sadha॒nya॑: pAva॒kAn || stuSa u vo maha Rtasya gopAnaditiM mitraM varuNaM sujAtAn | aryamaNaM bhagamadabdhadhItInacchA voce sadhanyaH pAvakAn ||

hk transliteration

रि॒शाद॑स॒: सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञ॑: सुवस॒नस्य॑ दा॒तॄन् । यून॑: सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥ रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन् । यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु ॥

sanskrit

The scatterers of the malevolent, the defenders of the virtuous, the irresistible, the mighty lords, the donors of good dwellings, ever young, very powerful, omnipresent, leader of heaven, the sons of Āditya; I have recourse to Aditi, who is gratified by mine adoration.

english translation

ri॒zAda॑sa॒: satpa॑tI~॒rada॑bdhAnma॒ho rAjJa॑: suvasa॒nasya॑ dA॒tRRn | yUna॑: sukSa॒trAnkSaya॑to di॒vo nRRnA॑di॒tyAnyA॒myadi॑tiM duvo॒yu || rizAdasaH satpatI~radabdhAnmaho rAjJaH suvasanasya dAtRRn | yUnaH sukSatrAnkSayato divo nRRnAdityAnyAmyaditiM duvoyu ||

hk transliteration

द्यौ॒३॒॑ष्पित॒: पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः । विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥ द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः । विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥

sanskrit

Father Heaven, innocent mother Earth, brother Agni, and you, Vasus, grant us happiness; all you sons of Aditi, and you Aditi, alike well-plural ased, bestow upon us ample felicity.

english translation

dyau॒3॒॑Spita॒: pRthi॑vi॒ mAta॒radhru॒gagne॑ bhrAtarvasavo mR॒LatA॑ naH | vizva॑ AdityA adite sa॒joSA॑ a॒smabhyaM॒ zarma॑ bahu॒laM vi ya॑nta || dyauSpitaH pRthivi mAtaradhrugagne bhrAtarvasavo mRLatA naH | vizva AdityA adite sajoSA asmabhyaM zarma bahulaM vi yanta ||

hk transliteration