Rig Veda

Progress:69.2%

ते नो॑ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो॑ भूत नृ॒वत॑: पुरु॒क्षोः । द॒श॒स्यन्तो॑ दि॒व्याः पार्थि॑वासो॒ गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च देवाः ॥ ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः । दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥

sanskrit

Be unto us, gods, donors of splendid, invigorating riches, comprising male descendants, and celebrated by many; celestial Ādityas, terrestrial Vasus, offspring of Pṛśni, children of the waters, granting our desires, make us happy.

english translation

te no॑ rA॒yo dyu॒mato॒ vAja॑vato dA॒tAro॑ bhUta nR॒vata॑: puru॒kSoH | da॒za॒syanto॑ di॒vyAH pArthi॑vAso॒ gojA॑tA॒ apyA॑ mR॒LatA॑ ca devAH || te no rAyo dyumato vAjavato dAtAro bhUta nRvataH purukSoH | dazasyanto divyAH pArthivAso gojAtA apyA mRLatA ca devAH ||

hk transliteration

ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्म॑न्तो॒ विष्णु॑र्मृळन्तु वा॒युः । ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥ ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः । ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ॥

sanskrit

May Rudra and Sarasvatī, alike well plural ased and Viṣṇu and Vāyu, make us happy, sending rain; and Ribhukṣin, and Vāja, and the divine Vidhātā; and may Parjanya and Vāta grant us abundant food.

english translation

te no॑ ru॒draH sara॑svatI sa॒joSA॑ mI॒LhuSma॑nto॒ viSNu॑rmRLantu vA॒yuH | R॒bhu॒kSA vAjo॒ daivyo॑ vidhA॒tA pa॒rjanyA॒vAtA॑ pipyatA॒miSaM॑ naH || te no rudraH sarasvatI sajoSA mILhuSmanto viSNurmRLantu vAyuH | RbhukSA vAjo daivyo vidhAtA parjanyAvAtA pipyatAmiSaM naH ||

hk transliteration

उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रि॑: । त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभि॑: पृथि॒वी स॑मु॒द्रैः ॥ उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः । त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः ॥

sanskrit

And may the divine Savitā and Bhaga, and the grandson of the waters, (Agni), the prodigal of gifts, preserve us; and may Tvaṣṭā with the gods, and Earth with the seas, (preserve us).

english translation

u॒ta sya de॒vaH sa॑vi॒tA bhago॑ no॒'pAM napA॑davatu॒ dAnu॒ papri॑: | tvaSTA॑ de॒vebhi॒rjani॑bhiH sa॒joSA॒ dyaurde॒vebhi॑: pRthi॒vI sa॑mu॒draiH || uta sya devaH savitA bhago no'pAM napAdavatu dAnu papriH | tvaSTA devebhirjanibhiH sajoSA dyaurdevebhiH pRthivI samudraiH ||

hk transliteration

उ॒त नोऽहि॑र्बु॒ध्न्य॑: शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः । विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्रा॑: कविश॒स्ता अ॑वन्तु ॥ उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु ॥

sanskrit

May Ahirbudhnya, Aja-ekapād, and Earth and Ocean, hear us; may the universal gods, who are exalted by sacrifice, they who are invoked and praised (by us), to whom mystical prayers are addressed, and who have been glorified by (ancient) sages, preserve us.

english translation

u॒ta no'hi॑rbu॒dhnya॑: zRNotva॒ja eka॑pAtpRthi॒vI sa॑mu॒draH | vizve॑ de॒vA R॑tA॒vRdho॑ huvA॒nAH stu॒tA mantrA॑: kaviza॒stA a॑vantu || uta no'hirbudhnyaH zRNotvaja ekapAtpRthivI samudraH | vizve devA RtAvRdho huvAnAH stutA mantrAH kavizastA avantu ||

hk transliteration

ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चन्त्य॒र्कैः । ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥ एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः । ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥

sanskrit

Thus do my sons, of the race of Bharadvāja, worship the gods with sacred rites and holy hymns; and so, adorable (deities), may you, who are worshipped and glorified, the givers of dwellings, the invincible, universal gods, ever be adored, (together with your) wives.

english translation

e॒vA napA॑to॒ mama॒ tasya॑ dhI॒bhirbha॒radvA॑jA a॒bhya॑rcantya॒rkaiH | gnA hu॒tAso॒ vasa॒vo'dhR॑STA॒ vizve॑ stu॒tAso॑ bhUtA yajatrAH || evA napAto mama tasya dhIbhirbharadvAjA abhyarcantyarkaiH | gnA hutAso vasavo'dhRSTA vizve stutAso bhUtA yajatrAH ||

hk transliteration