Rig Veda

Progress:69.3%

ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्म॑न्तो॒ विष्णु॑र्मृळन्तु वा॒युः । ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥ ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः । ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ॥

sanskrit

May Rudra and Sarasvatī, alike well plural ased and Viṣṇu and Vāyu, make us happy, sending rain; and Ribhukṣin, and Vāja, and the divine Vidhātā; and may Parjanya and Vāta grant us abundant food.

english translation

te no॑ ru॒draH sara॑svatI sa॒joSA॑ mI॒LhuSma॑nto॒ viSNu॑rmRLantu vA॒yuH | R॒bhu॒kSA vAjo॒ daivyo॑ vidhA॒tA pa॒rjanyA॒vAtA॑ pipyatA॒miSaM॑ naH || te no rudraH sarasvatI sajoSA mILhuSmanto viSNurmRLantu vAyuH | RbhukSA vAjo daivyo vidhAtA parjanyAvAtA pipyatAmiSaM naH ||

hk transliteration