Rig Veda

Progress:35.2%

न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति । वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥ न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति । वृद्धस्य चिद्वर्धतामस्य तनूः स्तोमेभिरुक्थैश्च शस्यमाना ॥

sanskrit

May the person n of that vast Indra, celebrated by praises and prayers, ever increase; Indra, whom neither years nor months make old, nor days enfeeble.

english translation

na yaM jara॑nti za॒rado॒ na mAsA॒ na dyAva॒ indra॑mavaka॒rzaya॑nti | vR॒ddhasya॑ cidvardhatAmasya ta॒nUH stome॑bhiru॒kthaizca॑ za॒syamA॑nA || na yaM jaranti zarado na mAsA na dyAva indramavakarzayanti | vRddhasya cidvardhatAmasya tanUH stomebhirukthaizca zasyamAnA ||

hk transliteration