Rig Veda

Progress:35.0%

वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः । तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वा॑: ॥ वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः । तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ॥

sanskrit

By praises and by sacrifices, Indra, (men) bring down (what they desire) from you, as the waters (descend) from the top of the mountain; desirous of food, they approach you, who are accessible to praise, with these their eulogies, as (eagerly as) coursers rush to battle.

english translation

vi tvadApo॒ na parva॑tasya pR॒SThAdu॒kthebhi॑rindrAnayanta ya॒jJaiH | taM tvA॒bhiH su॑STu॒tibhi॑rvA॒jaya॑nta A॒jiM na ja॑gmurgirvAho॒ azvA॑: || vi tvadApo na parvatasya pRSThAdukthebhirindrAnayanta yajJaiH | taM tvAbhiH suSTutibhirvAjayanta AjiM na jagmurgirvAho azvAH ||

hk transliteration