Rig Veda

Progress:30.1%

इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवन्ते । धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥ इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते । धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥

sanskrit

These earnest adorations of the much-desiring worshipper glorify you, hero, Indra, who are adorable; mounted on your car, undecaying, ever new, and to whom the wealth (of sacrifice), the most excellent opulence, proceeds.

english translation

i॒mA u॑ tvA puru॒tama॑sya kA॒rorhavyaM॑ vIra॒ havyA॑ havante | dhiyo॑ rathe॒SThAma॒jaraM॒ navI॑yo ra॒yirvibhU॑tirIyate vaca॒syA || imA u tvA purutamasya kArorhavyaM vIra havyA havante | dhiyo ratheSThAmajaraM navIyo rayirvibhUtirIyate vacasyA ||

hk transliteration

तमु॑ स्तुष॒ इन्द्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् । यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ॥ तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम् । यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥

sanskrit

I glorifyi that Indra who is propitiated by praises, exalted by sacrifices, who knows all things; the magnitude of whom, the possessor of various wisdom, exceeds in vastness (that of) heaven and earth.

english translation

tamu॑ stuSa॒ indraM॒ yo vidA॑no॒ girvA॑hasaM gI॒rbhirya॒jJavR॑ddham | yasya॒ diva॒mati॑ ma॒hnA pR॑thi॒vyAH pu॑rumA॒yasya॑ riri॒ce ma॑hi॒tvam || tamu stuSa indraM yo vidAno girvAhasaM gIrbhiryajJavRddham | yasya divamati mahnA pRthivyAH purumAyasya ririce mahitvam ||

hk transliteration

स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार । क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ॥ स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार । कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥

sanskrit

He who made the indistinct, wide-spreading darkness distinct with the sun; whenever, possessor of strength, mortals are seeking to adore the dwelling of you who are an immortal, they harm not (any living being).

english translation

sa ittamo॑'vayu॒naM ta॑ta॒nvatsUrye॑Na va॒yuna॑vaccakAra | ka॒dA te॒ martA॑ a॒mRta॑sya॒ dhAmeya॑kSanto॒ na mi॑nanti svadhAvaH || sa ittamo'vayunaM tatanvatsUryeNa vayunavaccakAra | kadA te martA amRtasya dhAmeyakSanto na minanti svadhAvaH ||

hk transliteration

यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्र॒: कमा जनं॑ चरति॒ कासु॑ वि॒क्षु । कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इ॑न्द्र कत॒मः स होता॑ ॥ यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु । कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥

sanskrit

What is he, the Indra who has done these deeds? What region does he frequent? Amog what people (does he abide)? What worship, Indra, gives satisfaction to your mind? What praise is able to gratify you? Which of your invokers (is most acceptable to you)?

english translation

yastA ca॒kAra॒ sa kuha॑ svi॒dindra॒: kamA janaM॑ carati॒ kAsu॑ vi॒kSu | kaste॑ ya॒jJo mana॑se॒ zaM varA॑ya॒ ko a॒rka i॑ndra kata॒maH sa hotA॑ || yastA cakAra sa kuha svidindraH kamA janaM carati kAsu vikSu | kaste yajJo manase zaM varAya ko arka indra katamaH sa hotA ||

hk transliteration

इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः । ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥ इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः । ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥

sanskrit

Doer of many deeds, these adders, born in former times, engaged in sacred rites, have been, as they are now, your friends; so have those of mediaeval and those of recent (date); therefore, invoked of many, take notice of your (present) humble (adorer).

english translation

i॒dA hi te॒ vevi॑SataH purA॒jAH pra॒tnAsa॑ A॒suH pu॑rukR॒tsakhA॑yaH | ye ma॑dhya॒mAsa॑ u॒ta nUta॑nAsa u॒tAva॒masya॑ puruhUta bodhi || idA hi te veviSataH purAjAH pratnAsa AsuH purukRtsakhAyaH | ye madhyamAsa uta nUtanAsa utAvamasya puruhUta bodhi ||

hk transliteration