Rig Veda

Progress:30.7%

तं पृ॒च्छन्तोऽव॑रास॒: परा॑णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः । अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हान्त॑म् ॥ तं पृच्छन्तोऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः । अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महान्तम् ॥

sanskrit

Humble (worshippers), adoring him, commemorate, Indra, your excellent, ancient, and glorious (deeds); so, hero, who are attracted by prayer, we praise you who are mighty, for those great actions with which we are acquained.

english translation

taM pR॒cchanto'va॑rAsa॒: parA॑Ni pra॒tnA ta॑ indra॒ zrutyAnu॑ yemuH | arcA॑masi vIra brahmavAho॒ yAde॒va vi॒dma tAttvA॑ ma॒hAnta॑m || taM pRcchanto'varAsaH parANi pratnA ta indra zrutyAnu yemuH | arcAmasi vIra brahmavAho yAdeva vidma tAttvA mahAntam ||

hk transliteration

अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ । तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥ अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ । तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥

sanskrit

The strength of the rākṣasas is concentrated against you; bear up well against that mighty manifested (effort); scatter them, valiant (Indra), with your old associate, your friend, the thunderbolt.

english translation

a॒bhi tvA॒ pAjo॑ ra॒kSaso॒ vi ta॑sthe॒ mahi॑ jajJA॒nama॒bhi tatsu ti॑STha | tava॑ pra॒tnena॒ yujye॑na॒ sakhyA॒ vajre॑Na dhRSNo॒ apa॒ tA nu॑dasva || abhi tvA pAjo rakSaso vi tasthe mahi jajJAnamabhi tatsu tiSTha | tava pratnena yujyena sakhyA vajreNa dhRSNo apa tA nudasva ||

hk transliteration

स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः । त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥ स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ ॥

sanskrit

Supporter of (your) worshippers, hero, Indra, listen (to the praises) of your present adorer, for you have always attended to invocations at sacrifices in ancient times, as the kinsman of our forefather.

english translation

sa tu zru॑dhIndra॒ nUta॑nasya brahmaNya॒to vI॑ra kArudhAyaH | tvaM hyA॒3॒॑piH pra॒divi॑ pitRR॒NAM zazva॑dba॒bhUtha॑ su॒hava॒ eSTau॑ || sa tu zrudhIndra nUtanasya brahmaNyato vIra kArudhAyaH | tvaM hyApiH pradivi pitRRNAM zazvadbabhUtha suhava eSTau ||

hk transliteration

प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं॑ म॒रुत॑: कृ॒ष्वाव॑से नो अ॒द्य । प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं॑धिं सवि॒तार॒मोष॑धी॒: पर्व॑ताँश्च ॥ प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य । प्र पूषणं विष्णुमग्निं पुरंधिं सवितारमोषधीः पर्वताँश्च ॥

sanskrit

Propitiate today, for our protection and preservation, Varuṇa, Mitra, Indra and the Maruts, Pūṣan, Viṣṇu, Agni, of many rites, Savitā, the herbs, the mountains.

english translation

protaye॒ varu॑NaM mi॒tramindraM॑ ma॒ruta॑: kR॒SvAva॑se no a॒dya | pra pU॒SaNaM॒ viSNu॑ma॒gniM puraM॑dhiM savi॒tAra॒moSa॑dhI॒: parva॑tA~zca || protaye varuNaM mitramindraM marutaH kRSvAvase no adya | pra pUSaNaM viSNumagniM puraMdhiM savitAramoSadhIH parvatA~zca ||

hk transliteration

इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑र्चन्त्य॒र्कैः । श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ॑ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ॥ इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः । श्रुधी हवमा हुवतो हुवानो न त्वावाँ अन्यो अमृत त्वदस्ति ॥

sanskrit

Indra, of great power, and to be devoutly worshipped, these your adorers glorify you with hymns; do you, who are invoked, hear the invocation of (him) invoking you, for there is no other divinity than you, immortal (Indra), such as you are.

english translation

i॒ma u॑ tvA puruzAka prayajyo jari॒tAro॑ a॒bhya॑rcantya॒rkaiH | zru॒dhI hava॒mA hu॑va॒to hu॑vA॒no na tvAvA~॑ a॒nyo a॑mRta॒ tvada॑sti || ima u tvA puruzAka prayajyo jaritAro abhyarcantyarkaiH | zrudhI havamA huvato huvAno na tvAvA~ anyo amRta tvadasti ||

hk transliteration