Rig Veda

Progress:30.8%

अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ । तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥ अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ । तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥

sanskrit

The strength of the rākṣasas is concentrated against you; bear up well against that mighty manifested (effort); scatter them, valiant (Indra), with your old associate, your friend, the thunderbolt.

english translation

a॒bhi tvA॒ pAjo॑ ra॒kSaso॒ vi ta॑sthe॒ mahi॑ jajJA॒nama॒bhi tatsu ti॑STha | tava॑ pra॒tnena॒ yujye॑na॒ sakhyA॒ vajre॑Na dhRSNo॒ apa॒ tA nu॑dasva || abhi tvA pAjo rakSaso vi tasthe mahi jajJAnamabhi tatsu tiSTha | tava pratnena yujyena sakhyA vajreNa dhRSNo apa tA nudasva ||

hk transliteration