Rig Veda

Progress:28.4%

द्यौर्न य इ॑न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् । तं न॑: स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुर॑म् ॥ द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् । तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥

sanskrit

Indra, son of strength, grant us (a son), the possessor of thousands, the owner of cultivated lands, the usbduer of foes, the riches that may overcome men in battles by strength, as the radiant (sun) overspreads the earth by his rays.

english translation

dyaurna ya i॑ndrA॒bhi bhUmA॒ryasta॒sthau ra॒yiH zava॑sA pR॒tsu janA॑n | taM na॑: sa॒hasra॑bharamurvarA॒sAM da॒ddhi sU॑no sahaso vRtra॒tura॑m || dyaurna ya indrAbhi bhUmAryastasthau rayiH zavasA pRtsu janAn | taM naH sahasrabharamurvarAsAM daddhi sUno sahaso vRtraturam ||

hk transliteration

दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म् । अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥ दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम् । अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः ॥

sanskrit

To you, Indra, as to the sun, all strength has verily been given by the gods; so that, drinker of the stale Soma, associated with Viṣṇu, you mightiest slay the hostile Ahi obstructing the waters.

english translation

di॒vo na tubhya॒manvi॑ndra sa॒trAsu॒ryaM॑ de॒vebhi॑rdhAyi॒ vizva॑m | ahiM॒ yadvR॒trama॒po va॑vri॒vAMsaM॒ hannR॑jISi॒nviSNu॑nA sacA॒naH || divo na tubhyamanvindra satrAsuryaM devebhirdhAyi vizvam | ahiM yadvRtramapo vavrivAMsaM hannRjISinviSNunA sacAnaH ||

hk transliteration

तूर्व॒न्नोजी॑यान्त॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेन्द्रो॑ वृ॒द्धम॑हाः । राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥ तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः । राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत् ॥

sanskrit

When Indra, the destroyer, the most mighty, the strongest of the strong, the giver of food, the possessor of vast splendour, received (the thunderbolt), the shatterer of all the cities (of the asuras), he became the lord of the sweet Soma.

english translation

tUrva॒nnojI॑yAnta॒vasa॒stavI॑yAnkR॒tabra॒hmendro॑ vR॒ddhama॑hAH | rAjA॑bhava॒nmadhu॑naH so॒myasya॒ vizvA॑sAM॒ yatpu॒rAM da॒rtnumAva॑t || tUrvannojIyAntavasastavIyAnkRtabrahmendro vRddhamahAH | rAjAbhavanmadhunaH somyasya vizvAsAM yatpurAM dartnumAvat ||

hk transliteration

श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ । व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥ शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ । वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र ॥

sanskrit

The Paṇis, Indra, fled, with hundres (of asuras), from the sage, your worshipper (and ally) in battle; neither did e, (Indra), suffer the deceptions of the powerful Śuṣṇa to prevail over his weapons, nor did he (leave him) any of his sustenance.

english translation

za॒taira॑padranpa॒Naya॑ i॒ndrAtra॒ dazo॑Naye ka॒vaye॒'rkasA॑tau | va॒dhaiH zuSNa॑syA॒zuSa॑sya mA॒yAH pi॒tvo nAri॑recI॒tkiM ca॒na pra || zatairapadranpaNaya indrAtra dazoNaye kavaye'rkasAtau | vadhaiH zuSNasyAzuSasya mAyAH pitvo nArirecItkiM cana pra ||

hk transliteration

म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्ण॑: । उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्र॒: कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥ महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः । उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ॥

sanskrit

When Śuṣṇa passed away upon the falling of the thunderbolt, then the universal strength of the great oppressor was annihilated, and Indra enlarged their common car for (the use of) his charioteer Kutsa, for (the sake of) the worship of the sun.

english translation

ma॒ho dru॒ho apa॑ vi॒zvAyu॑ dhAyi॒ vajra॑sya॒ yatpata॑ne॒ pAdi॒ zuSNa॑: | u॒ru Sa sa॒rathaM॒ sAra॑thaye ka॒rindra॒: kutsA॑ya॒ sUrya॑sya sA॒tau || maho druho apa vizvAyu dhAyi vajrasya yatpatane pAdi zuSNaH | uru Sa sarathaM sArathaye karindraH kutsAya sUryasya sAtau ||

hk transliteration