Rig Veda

Progress:28.9%

म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्ण॑: । उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्र॒: कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥ महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः । उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ॥

sanskrit

When Śuṣṇa passed away upon the falling of the thunderbolt, then the universal strength of the great oppressor was annihilated, and Indra enlarged their common car for (the use of) his charioteer Kutsa, for (the sake of) the worship of the sun.

english translation

ma॒ho dru॒ho apa॑ vi॒zvAyu॑ dhAyi॒ vajra॑sya॒ yatpata॑ne॒ pAdi॒ zuSNa॑: | u॒ru Sa sa॒rathaM॒ sAra॑thaye ka॒rindra॒: kutsA॑ya॒ sUrya॑sya sA॒tau || maho druho apa vizvAyu dhAyi vajrasya yatpatane pAdi zuSNaH | uru Sa sarathaM sArathaye karindraH kutsAya sUryasya sAtau ||

hk transliteration