Rig Veda

Progress:92.6%

ए॒षा जनं॑ दर्श॒ता बो॒धय॑न्ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ । बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्ना॑म् ॥ एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे । बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम् ॥

sanskrit

The lovely Dawn, arousing man, goes before (the sun) preparing practicable paths, riding in a spacious chariot; vast, expanding everywhere, she diffuses light at the commencement of the days.

english translation

e॒SA janaM॑ darza॒tA bo॒dhaya॑ntI su॒gAnpa॒thaH kR॑Nva॒tI yA॒tyagre॑ | bR॒ha॒dra॒thA bR॑ha॒tI vi॑zvami॒nvoSA jyoti॑ryaccha॒tyagre॒ ahnA॑m || eSA janaM darzatA bodhayantI sugAnpathaH kRNvatI yAtyagre | bRhadrathA bRhatI vizvaminvoSA jyotiryacchatyagre ahnAm ||

hk transliteration