Rig Veda

Progress:91.2%

या सु॑नी॒थे शौ॑चद्र॒थे व्यौच्छो॑ दुहितर्दिवः । सा व्यु॑च्छ॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥ या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः । सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

sanskrit

Daughter of heaven, who have dawned upon Sunitha, the son of Śucadratha, bright-born, and praised sincerely for (the gift of) horses, dawn upon the powerful son of Vayya, Satyaśravas.

english translation

yA su॑nI॒the zau॑cadra॒the vyauccho॑ duhitardivaH | sA vyu॑ccha॒ sahI॑yasi sa॒tyazra॑vasi vA॒yye sujA॑te॒ azva॑sUnRte || yA sunIthe zaucadrathe vyauccho duhitardivaH | sA vyuccha sahIyasi satyazravasi vAyye sujAte azvasUnRte ||

hk transliteration