Rig Veda

Progress:90.5%

भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये । मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥ भीताय नाधमानाय ऋषये सप्तवध्रये । मायाभिरश्विना युवं वृक्षं सं च वि चाचथः ॥

sanskrit

Aśvins, by your devices sunder the wicker-work for (the liberation of the) terrified, imploring Ṛṣi, Saptavadhri.

english translation

bhI॒tAya॒ nAdha॑mAnAya॒ RSa॑ye sa॒ptava॑dhraye | mA॒yAbhi॑razvinA yu॒vaM vR॒kSaM saM ca॒ vi cA॑cathaH || bhItAya nAdhamAnAya RSaye saptavadhraye | mAyAbhirazvinA yuvaM vRkSaM saM ca vi cAcathaH ||

hk transliteration

यथा॒ वात॑: पुष्क॒रिणीं॑ समि॒ङ्गय॑ति स॒र्वत॑: । ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥ यथा वातः पुष्करिणीं समिङ्गयति सर्वतः । एवा ते गर्भ एजतु निरैतु दशमास्यः ॥

sanskrit

As the wind ruffles the lake on every side, so may your womb be stimulated, and the conception of the months come forth.

english translation

yathA॒ vAta॑: puSka॒riNIM॑ sami॒Ggaya॑ti sa॒rvata॑: | e॒vA te॒ garbha॑ ejatu ni॒raitu॒ daza॑mAsyaH || yathA vAtaH puSkariNIM samiGgayati sarvataH | evA te garbha ejatu niraitu dazamAsyaH ||

hk transliteration

यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति । ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥ यथा वातो यथा वनं यथा समुद्र एजति । एवा त्वं दशमास्य सहावेहि जरायुणा ॥

sanskrit

As the wind, as the wood, as the ocean are agitated, so do you, gestation of ten months, invested with the uterine membranes, descend.

english translation

yathA॒ vAto॒ yathA॒ vanaM॒ yathA॑ samu॒dra eja॑ti | e॒vA tvaM da॑zamAsya sa॒hAve॑hi ja॒rAyu॑NA || yathA vAto yathA vanaM yathA samudra ejati | evA tvaM dazamAsya sahAvehi jarAyuNA ||

hk transliteration

दश॒ मासा॑ञ्छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ । नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीव॑न्त्या॒ अधि॑ ॥ दश मासाञ्छशयानः कुमारो अधि मातरि । निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥

sanskrit

May the boy who has reposed for ten months in the bosom of his mother come forth, alive, unharmed, living, from a living (parent).

english translation

daza॒ mAsA॑JchazayA॒naH ku॑mA॒ro adhi॑ mA॒tari॑ | ni॒raitu॑ jI॒vo akSa॑to jI॒vo jIva॑ntyA॒ adhi॑ || daza mAsAJchazayAnaH kumAro adhi mAtari | niraitu jIvo akSato jIvo jIvantyA adhi ||

hk transliteration