Rig Veda

Progress:90.5%

भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये । मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥ भीताय नाधमानाय ऋषये सप्तवध्रये । मायाभिरश्विना युवं वृक्षं सं च वि चाचथः ॥

sanskrit

Aśvins, by your devices sunder the wicker-work for (the liberation of the) terrified, imploring Ṛṣi, Saptavadhri.

english translation

bhI॒tAya॒ nAdha॑mAnAya॒ RSa॑ye sa॒ptava॑dhraye | mA॒yAbhi॑razvinA yu॒vaM vR॒kSaM saM ca॒ vi cA॑cathaH || bhItAya nAdhamAnAya RSaye saptavadhraye | mAyAbhirazvinA yuvaM vRkSaM saM ca vi cAcathaH ||

hk transliteration