Rig Veda

Progress:89.1%

प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः । प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑सन्ति क॒वय॑: पूर्व॒भाज॑: ॥ प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः । प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥

sanskrit

Worship the two who come first (of the gods) at dawn; let them drink before the greedy withholders (of the offering); for the Aśvins verily claim the morning sacrifice; the ardent sages praised them (at dawn).

english translation

prA॒ta॒ryAvA॑NA pratha॒mA ya॑jadhvaM pu॒rA gRdhrA॒dara॑ruSaH pibAtaH | prA॒tarhi ya॒jJama॒zvinA॑ da॒dhAte॒ pra zaM॑santi ka॒vaya॑: pUrva॒bhAja॑: || prAtaryAvANA prathamA yajadhvaM purA gRdhrAdararuSaH pibAtaH | prAtarhi yajJamazvinA dadhAte pra zaMsanti kavayaH pUrvabhAjaH ||

hk transliteration