Rig Veda

Progress:88.4%

आ भा॑त्य॒ग्निरु॒षसा॒मनी॑क॒मुद्विप्रा॑णां देव॒या वाचो॑ अस्थुः । अ॒र्वाञ्चा॑ नू॒नं र॑थ्ये॒ह या॑तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ॥ आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥

sanskrit

Agni light sup the face of the dawns; the devout praisers of the pious have risen up; therefore, Aśvins, lords of the chariot, descending, come hither today to the splendid sacrifice, perfect (in all its parts).

english translation

A bhA॑tya॒gniru॒SasA॒manI॑ka॒mudviprA॑NAM deva॒yA vAco॑ asthuH | a॒rvAJcA॑ nU॒naM ra॑thye॒ha yA॑taM pIpi॒vAMsa॑mazvinA gha॒rmamaccha॑ || A bhAtyagniruSasAmanIkamudviprANAM devayA vAco asthuH | arvAJcA nUnaM rathyeha yAtaM pIpivAMsamazvinA gharmamaccha ||

hk transliteration