Rig Veda

Progress:87.9%

आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः । वयो॑ वहन्तु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः । वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवम् ॥

sanskrit

Aśvins, leaders (of rites), may your horses, harnessed at will, of wondrous beauty, and of rapid course, bring you hither with good gifts to drink (of the proffered beverage); masters of mystic lore,hear my invocation.

english translation

A vAM॑ narA mano॒yujo'zvA॑saH pruSi॒tapsa॑vaH | vayo॑ vahantu pI॒taye॑ sa॒ha su॒mnebhi॑razvinA॒ mAdhvI॒ mama॑ zrutaM॒ hava॑m || A vAM narA manoyujo'zvAsaH pruSitapsavaH | vayo vahantu pItaye saha sumnebhirazvinA mAdhvI mama zrutaM havam ||

hk transliteration

अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतम् । ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ अश्विनावेह गच्छतं नासत्या मा वि वेनतम् । तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम् ॥

sanskrit

Aśvins, come hither; Nāsatyas, be not unpropitious; invincible lords, come from hidden (regions) to our sacrificial hall; maste of mystic lore, hear my invocation.

english translation

azvi॑nA॒veha ga॑cchataM॒ nAsa॑tyA॒ mA vi ve॑natam | ti॒razci॑darya॒yA pari॑ va॒rtiryA॑tamadAbhyA॒ mAdhvI॒ mama॑ zrutaM॒ hava॑m || azvinAveha gacchataM nAsatyA mA vi venatam | tirazcidaryayA pari vartiryAtamadAbhyA mAdhvI mama zrutaM havam ||

hk transliteration

अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती । अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती । अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् ॥

sanskrit

Invincible Aśvins, lords of water, favour Avasyu, glorifying you at this sacrifice; masters of mystic lore, hear my invocation.

english translation

a॒sminya॒jJe a॑dAbhyA jari॒tAraM॑ zubhaspatI | a॒va॒syuma॑zvinA yu॒vaM gR॒Nanta॒mupa॑ bhUSatho॒ mAdhvI॒ mama॑ zrutaM॒ hava॑m || asminyajJe adAbhyA jaritAraM zubhaspatI | avasyumazvinA yuvaM gRNantamupa bhUSatho mAdhvI mama zrutaM havam ||

hk transliteration

अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्विय॑: । अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः । अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम् ॥

sanskrit

The dawn has come; the Agni of the season, blazing with the oblation has been plural ced (upon the altar); showerers of wealth, subduers of foes, your immortal chariot has been harnessed; masters of mystic lore, hear my invocation.

english translation

abhU॑du॒SA ruza॑tpazu॒rAgnira॑dhAyyR॒tviya॑: | ayo॑ji vAM vRSaNvasU॒ ratho॑ dasrA॒vama॑rtyo॒ mAdhvI॒ mama॑ zrutaM॒ hava॑m || abhUduSA ruzatpazurAgniradhAyyRtviyaH | ayoji vAM vRSaNvasU ratho dasrAvamartyo mAdhvI mama zrutaM havam ||

hk transliteration