Rig Veda

Progress:64.6%

प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ । घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥ प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते । घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत ॥

sanskrit

Offer praise to the company of the Maruts, the self-irradiating, the precipitators of mountains; present liberal oblations to the assuagers of heat, to those who come from the sky, to whom solemn rites are familiar, to the givers of abundant food.

english translation

pra zardhA॑ya॒ mAru॑tAya॒ svabhA॑nava i॒mAM vAca॑manajA parvata॒cyute॑ | gha॒rma॒stubhe॑ di॒va A pR॑STha॒yajva॑ne dyu॒mnazra॑vase॒ mahi॑ nR॒mNama॑rcata || pra zardhAya mArutAya svabhAnava imAM vAcamanajA parvatacyute | gharmastubhe diva A pRSThayajvane dyumnazravase mahi nRmNamarcata ||

hk transliteration