Rig Veda

Progress:55.2%

अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म् । अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वत॑: सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्था॑: ॥ अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् । अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः ॥

sanskrit

The rays (of light) extending round, fulfilling, their duty (of bringing on the day), abiding in contact with the orb of the immortal (sun), unlimited and diffusive, spread everywhere through heaven and earth.

english translation

a॒ji॒rAsa॒stada॑pa॒ Iya॑mAnA Atasthi॒vAMso॑ a॒mRta॑sya॒ nAbhi॑m | a॒na॒ntAsa॑ u॒ravo॑ vi॒zvata॑: sIM॒ pari॒ dyAvA॑pRthi॒vI ya॑nti॒ panthA॑: || ajirAsastadapa IyamAnA AtasthivAMso amRtasya nAbhim | anantAsa uravo vizvataH sIM pari dyAvApRthivI yanti panthAH ||

hk transliteration