Rig Veda

Progress:46.6%

वि॒स॒र्माणं॑ कृणुहि वि॒त्तमे॑षां॒ ये भु॒ञ्जते॒ अपृ॑णन्तो न उ॒क्थैः । अप॑व्रतान्प्रस॒वे वा॑वृधा॒नान्ब्र॑ह्म॒द्विष॒: सूर्या॑द्यावयस्व ॥ विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः । अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व ॥

sanskrit

Render transitory the riches of those who partake of enjoyment without giving satisfaction (to those who are eminent) by holy hymns; put apart from the sun those who perform not sacred rites, and who, though prospering in their posterity, are the adversaries of prayer.

english translation

vi॒sa॒rmANaM॑ kRNuhi vi॒ttame॑SAM॒ ye bhu॒Jjate॒ apR॑Nanto na u॒kthaiH | apa॑vratAnprasa॒ve vA॑vRdhA॒nAnbra॑hma॒dviSa॒: sUryA॑dyAvayasva || visarmANaM kRNuhi vittameSAM ye bhuJjate apRNanto na ukthaiH | apavratAnprasave vAvRdhAnAnbrahmadviSaH sUryAdyAvayasva ||

hk transliteration