Rig Veda

Progress:46.4%

उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं॑ सनि॒तारं॒ धना॑नाम् । यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ॥ उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम् । यः शंसते स्तुवते शम्भविष्ठः पुरूवसुरागमज्जोहुवानम् ॥

sanskrit

Glorify the first donor of precious treasure, Bṛhaspati, the distributor of riches, the bestower of great happiness upon him who recites or chants (his praise), who comes laden with ample wealth to his invoker.

english translation

upa॑ stuhi pratha॒maM ra॑tna॒dheyaM॒ bRha॒spatiM॑ sani॒tAraM॒ dhanA॑nAm | yaH zaMsa॑te stuva॒te zambha॑viSThaH purU॒vasu॑rA॒gama॒jjohu॑vAnam || upa stuhi prathamaM ratnadheyaM bRhaspatiM sanitAraM dhanAnAm | yaH zaMsate stuvate zambhaviSThaH purUvasurAgamajjohuvAnam ||

hk transliteration