Rig Veda

Progress:43.2%

प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो॑ अ॒ग्निः । पू॒षा भग॑: प्रभृ॒थे वि॒श्वभो॑जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ॥ प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः । पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुराश्वश्वतमाः ॥

sanskrit

May the divine accepter of sacrifice, of whom the Kaṇvas are the priests, Tṛta, Vāyu and Agni, concurring in satisfaction with (the ruler of) heaven, or (Sūrya and) Pūṣan and Bhaga, and they who are the protectors of the universe, (come quickly) to the sacrifice, as the fleet course rush to battle.

english translation

pra sa॒kSaNo॑ di॒vyaH kaNva॑hotA tri॒to di॒vaH sa॒joSA॒ vAto॑ a॒gniH | pU॒SA bhaga॑: prabhR॒the vi॒zvabho॑jA A॒jiM na ja॑gmurA॒zva॑zvatamAH || pra sakSaNo divyaH kaNvahotA trito divaH sajoSA vAto agniH | pUSA bhagaH prabhRthe vizvabhojA AjiM na jagmurAzvazvatamAH ||

hk transliteration