Rig Veda

Progress:35.1%

स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः । या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥ स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः । या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥

sanskrit

You, Indra, meditating upon us, fasten the traces of yourborses, (incited), showerer (of benefits), by those praises in which you have suitable delight, and do you therefore overcome (for us) hostile men.

english translation

sa tvaM na॑ indra dhiyasA॒no a॒rkairharI॑NAM vRSa॒nyoktra॑mazreH | yA i॒tthA ma॑ghava॒nnanu॒ joSaM॒ vakSo॑ a॒bhi prAryaH sa॑kSi॒ janA॑n || sa tvaM na indra dhiyasAno arkairharINAM vRSanyoktramazreH | yA itthA maghavannanu joSaM vakSo abhi prAryaH sakSi janAn ||

hk transliteration