Rig Veda

Progress:23.2%

अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसु॑: । रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥ अच्छा वो अग्निमवसे देवं गासि स नो वसुः । रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥

sanskrit

Celebrate the divine Agni for his protection; may he who presides over dwellings grant (our desires); may the son of the ṛṣis, the observers of truth, save us from those who hate us.

english translation

acchA॑ vo a॒gnimava॑se de॒vaM gA॑si॒ sa no॒ vasu॑: | rAsa॑tpu॒tra R॑SU॒NAmR॒tAvA॑ parSati dvi॒SaH || acchA vo agnimavase devaM gAsi sa no vasuH | rAsatputra RSUNAmRtAvA parSati dviSaH ||

hk transliteration

स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे । होता॑रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुम् ॥ स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे । होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥

sanskrit

That Agni is true whom ancients, whom the gods have kindled, as the bright-tongued invoker of the gods, radiant with holy splendours.

english translation

sa hi sa॒tyo yaM pUrve॑ cidde॒vAsa॑zci॒dyamI॑dhi॒re | hotA॑raM ma॒ndraji॑hva॒mitsu॑dI॒tibhi॑rvi॒bhAva॑sum || sa hi satyo yaM pUrve ciddevAsazcidyamIdhire | hotAraM mandrajihvamitsudItibhirvibhAvasum ||

hk transliteration

स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या । अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥ स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या । अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥

sanskrit

Agni, to be propitiated by praises, (gratified) by our choice and most excellent adoration and hymns, bestow upon us riches.

english translation

sa no॑ dhI॒tI vari॑SThayA॒ zreSTha॑yA ca suma॒tyA | agne॑ rA॒yo di॑dIhi naH suvR॒ktibhi॑rvareNya || sa no dhItI variSThayA zreSThayA ca sumatyA | agne rAyo didIhi naH suvRktibhirvareNya ||

hk transliteration

अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् । अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥ अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् । अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥

sanskrit

Agni shines among the gods; Agni is present among mortals; Agni is the bearer of our oblations glorify Agni with praises.

english translation

a॒gnirde॒veSu॑ rAjatya॒gnirmarte॑SvAvi॒zan | a॒gnirno॑ havya॒vAha॑no॒'gniM dhI॒bhiH sa॑paryata || agnirdeveSu rAjatyagnirmarteSvAvizan | agnirno havyavAhano'gniM dhIbhiH saparyata ||

hk transliteration

अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मम् । अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥ अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् । अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥

sanskrit

May Agni bestow upon the donor (of the oblation) son, abounding in food, abounding in devotion, excellent, unharmed, conferring honour upon his progenitors.

english translation

a॒gnistu॒vizra॑vastamaM tu॒vibra॑hmANamutta॒mam | a॒tUrtaM॑ zrAva॒yatpa॑tiM pu॒traM da॑dAti dA॒zuSe॑ || agnistuvizravastamaM tuvibrahmANamuttamam | atUrtaM zrAvayatpatiM putraM dadAti dAzuSe ||

hk transliteration