Rig Veda

Progress:20.5%

यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिम् । तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥ यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम् । तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥

sanskrit

That (sacrificial) wealth, Agni, bounteous giver of food, of which you approve, and which deserves to be commanded by our praises, do you convey to the gods.

english translation

yama॑gne vAjasAtama॒ tvaM ci॒nmanya॑se ra॒yim | taM no॑ gI॒rbhiH zra॒vAyyaM॑ deva॒trA pa॑nayA॒ yuja॑m || yamagne vAjasAtama tvaM cinmanyase rayim | taM no gIrbhiH zravAyyaM devatrA panayA yujam ||

hk transliteration

ये अ॑ग्ने॒ नेरय॑न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः । अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ॥ ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः । अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे ॥

sanskrit

May those prosperous men who do not offer oblations to you become destitute of great strength, and may (the followers) of other (than Vaidika) observances incur (your) enmity and punishment.

english translation

ye a॑gne॒ neraya॑nti te vR॒ddhA u॒grasya॒ zava॑saH | apa॒ dveSo॒ apa॒ hvaro॒'nyavra॑tasya sazcire || ye agne nerayanti te vRddhA ugrasya zavasaH | apa dveSo apa hvaro'nyavratasya sazcire ||

hk transliteration

होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् । य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥ होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम् । यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥

sanskrit

We, Prayasvats, have recourse to you, the invoker (of the gods), the means of strength; we glorify you first at sacrifices with praise.

english translation

hotA॑raM tvA vRNIma॒he'gne॒ dakSa॑sya॒ sAdha॑nam | ya॒jJeSu॑ pU॒rvyaM gi॒rA praya॑svanto havAmahe || hotAraM tvA vRNImahe'gne dakSasya sAdhanam | yajJeSu pUrvyaM girA prayasvanto havAmahe ||

hk transliteration

इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे । रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभि॑: ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒माद॑: ॥ इत्था यथा त ऊतये सहसावन्दिवेदिवे । राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥

sanskrit

Possessor of strength, day by day so (provide) that we may enjoy your protection; doer of good deeds, may we (be deserving) of wealth through sacrifice, and may we be happy with cattle, happy with male descendants.

english translation

i॒tthA yathA॑ ta U॒taye॒ saha॑sAvandi॒vedi॑ve | rA॒ya R॒tAya॑ sukrato॒ gobhi॑: SyAma sadha॒mAdo॑ vI॒raiH syA॑ma sadha॒mAda॑: || itthA yathA ta Utaye sahasAvandivedive | rAya RtAya sukrato gobhiH SyAma sadhamAdo vIraiH syAma sadhamAdaH ||

hk transliteration