Rig Veda

Progress:18.0%

अ॒स्य स्तोमे॑ म॒घोन॑: स॒ख्ये वृ॒द्धशो॑चिषः । विश्वा॒ यस्मि॑न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥ अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः । विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः ॥

sanskrit

(May we be assiduous) in the praise, (and cherished) in the friendship of that very radiant possessor of wealth, on whom, loud-sounding and all-ruling, (his) universal (worshippers) have conferred vigour.

english translation

a॒sya stome॑ ma॒ghona॑: sa॒khye vR॒ddhazo॑ciSaH | vizvA॒ yasmi॑ntuvi॒SvaNi॒ sama॒rye zuSma॑mAda॒dhuH || asya stome maghonaH sakhye vRddhazociSaH | vizvA yasmintuviSvaNi samarye zuSmamAdadhuH ||

hk transliteration