Rig Veda

Progress:98.3%

स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑: ॥ समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥

sanskrit

The sweet water swells up from the firmament; by the (solar) ray (man) obtains immortality; that which is he secret name of clarified butter is the tongue of the gods, the navel of ambrosia.

english translation

sa॒mu॒drAdU॒rmirmadhu॑mA~॒ udA॑ra॒dupAM॒zunA॒ sama॑mRta॒tvamA॑naT | ghR॒tasya॒ nAma॒ guhyaM॒ yadasti॑ ji॒hvA de॒vAnA॑ma॒mRta॑sya॒ nAbhi॑: || samudrAdUrmirmadhumA~ udAradupAMzunA samamRtatvamAnaT | ghRtasya nAma guhyaM yadasti jihvA devAnAmamRtasya nAbhiH ||

hk transliteration

व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑:शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥ वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् ॥

sanskrit

We celebrate the name Ghṛta at this sacrifice, we offer it with adoration; may the four-horned Brahmā listen to its being glorified; the fair-complexioned-deity perfect this rite.

english translation

va॒yaM nAma॒ pra bra॑vAmA ghR॒tasyA॒sminya॒jJe dhA॑rayAmA॒ namo॑bhiH | upa॑ bra॒hmA zR॑Navaccha॒syamA॑naM॒ catu॑:zRGgo'vamIdgau॒ra e॒tat || vayaM nAma pra bravAmA ghRtasyAsminyajJe dhArayAmA namobhiH | upa brahmA zRNavacchasyamAnaM catuHzRGgo'vamIdgaura etat ||

hk transliteration

च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश ॥

sanskrit

Four are his horns; three are his feet; his heads are two, his hands are seven; the triple-bound showerer (of benefits) roars aloud; the mighty deity has entered among men.

english translation

ca॒tvAri॒ zRGgA॒ trayo॑ asya॒ pAdA॒ dve zI॒rSe sa॒pta hastA॑so asya | tridhA॑ ba॒ddho vR॑Sa॒bho ro॑ravIti ma॒ho de॒vo martyA~॒ A vi॑veza || catvAri zRGgA trayo asya pAdA dve zIrSe sapta hastAso asya | tridhA baddho vRSabho roravIti maho devo martyA~ A viveza ||

hk transliteration

त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् । इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥

sanskrit

The gods discovered the Ghī concealed by the Paṇis, plural ced three-fold in the cow; Indra genitive rated one (portion), Sūrya another, the (other gods) fabricated one from the resplendent (Agni), for the sake of the oblation.

english translation

tridhA॑ hi॒taM pa॒Nibhi॑rgu॒hyamA॑naM॒ gavi॑ de॒vAso॑ ghR॒tamanva॑vindan | indra॒ ekaM॒ sUrya॒ ekaM॑ jajAna ve॒nAdekaM॑ sva॒dhayA॒ niSTa॑takSuH || tridhA hitaM paNibhirguhyamAnaM gavi devAso ghRtamanvavindan | indra ekaM sUrya ekaM jajAna venAdekaM svadhayA niSTatakSuH ||

hk transliteration

ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥ एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥

sanskrit

These hundred-channeled showers fall from the heart-delighting firmament, unobserved by the hostile (cloud); I look upon these showers of Ghī, (and behold) the golden Vetasa in the midst of them.

english translation

e॒tA a॑rSanti॒ hRdyA॑tsamu॒drAccha॒tavra॑jA ri॒puNA॒ nAva॒cakSe॑ | ghR॒tasya॒ dhArA॑ a॒bhi cA॑kazImi hira॒Nyayo॑ veta॒so madhya॑ AsAm || etA arSanti hRdyAtsamudrAcchatavrajA ripuNA nAvacakSe | ghRtasya dhArA abhi cAkazImi hiraNyayo vetaso madhya AsAm ||

hk transliteration