Rig Veda

Progress:98.8%

त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् । इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥

sanskrit

The gods discovered the Ghī concealed by the Paṇis, plural ced three-fold in the cow; Indra genitive rated one (portion), Sūrya another, the (other gods) fabricated one from the resplendent (Agni), for the sake of the oblation.

english translation

tridhA॑ hi॒taM pa॒Nibhi॑rgu॒hyamA॑naM॒ gavi॑ de॒vAso॑ ghR॒tamanva॑vindan | indra॒ ekaM॒ sUrya॒ ekaM॑ jajAna ve॒nAdekaM॑ sva॒dhayA॒ niSTa॑takSuH || tridhA hitaM paNibhirguhyamAnaM gavi devAso ghRtamanvavindan | indra ekaM sUrya ekaM jajAna venAdekaM svadhayA niSTatakSuH ||

hk transliteration