Progress:97.8%

अ॒र्वाची॑ सुभगे भव॒ सीते॒ वन्दा॑महे त्वा । यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥ अर्वाची सुभगे भव सीते वन्दामहे त्वा । यथा नः सुभगाससि यथा नः सुफलाससि ॥

Auspicious Sītā, be present, we glorify you; that you may be propitious to us, that you may yield us abundant fruit.

english translation

a॒rvAcI॑ subhage bhava॒ sIte॒ vandA॑mahe tvA | yathA॑ naH su॒bhagAsa॑si॒ yathA॑ naH su॒phalAsa॑si || arvAcI subhage bhava sIte vandAmahe tvA | yathA naH subhagAsasi yathA naH suphalAsasi ||

hk transliteration by Sanscript

इन्द्र॒: सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु । सा न॒: पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥ इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु । सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥

May Indra take hold of Sītā; may Pūṣan guide her; may she, well stored with water, yield it as milk, year after year.

english translation

indra॒: sItAM॒ ni gR॑hNAtu॒ tAM pU॒SAnu॑ yacchatu | sA na॒: paya॑svatI duhA॒mutta॑rAmuttarAM॒ samA॑m || indraH sItAM ni gRhNAtu tAM pUSAnu yacchatu | sA naH payasvatI duhAmuttarAmuttarAM samAm ||

hk transliteration by Sanscript

शु॒नं न॒: फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भि॒: शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ॥ शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः । शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥

May the plural ugh shares break up our land happily; may the plural ughman go happily with the oxen; may Parjanya (water the earth) with sweet showers happily; grant, Śuna and Sīra, prosperity to us.

english translation

zu॒naM na॒: phAlA॒ vi kR॑Santu॒ bhUmiM॑ zu॒naM kI॒nAzA॑ a॒bhi ya॑ntu vA॒haiH | zu॒naM pa॒rjanyo॒ madhu॑nA॒ payo॑bhi॒: zunA॑sIrA zu॒nama॒smAsu॑ dhattam || zunaM naH phAlA vi kRSantu bhUmiM zunaM kInAzA abhi yantu vAhaiH | zunaM parjanyo madhunA payobhiH zunAsIrA zunamasmAsu dhattam ||

hk transliteration by Sanscript