Rig Veda

Progress:96.9%

क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि । गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥ क्षेत्रस्य पतिना वयं हितेनेव जयामसि । गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥

sanskrit

With the master of the field, our friend, we triumph; may he bestow upon us cattle, horses, nourishment, for by such (gifts) he makes us happy.

english translation

kSetra॑sya॒ pati॑nA va॒yaM hi॒tene॑va jayAmasi | gAmazvaM॑ poSayi॒tnvA sa no॑ mRLAtI॒dRze॑ || kSetrasya patinA vayaM hiteneva jayAmasi | gAmazvaM poSayitnvA sa no mRLAtIdRze ||

hk transliteration

क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒: पत॑यो मृळयन्तु ॥ क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥

sanskrit

Lord of the field, bestow upon us sweet abundant, (water), as the cow (yields her) milk, dropping like honey, blend as butter; may the lords of the water make us happy.

english translation

kSetra॑sya pate॒ madhu॑mantamU॒rmiM dhe॒nuri॑va॒ payo॑ a॒smAsu॑ dhukSva | ma॒dhu॒zcutaM॑ ghR॒tami॑va॒ supU॑tamR॒tasya॑ na॒: pata॑yo mRLayantu || kSetrasya pate madhumantamUrmiM dhenuriva payo asmAsu dhukSva | madhuzcutaM ghRtamiva supUtamRtasya naH patayo mRLayantu ||

hk transliteration

मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् । क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ॥ मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् । क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥

sanskrit

May the herbs (of the field) be sweet for us; may the heavens, the waters, the firmament, be kind to us; may the lord of the field be gracious to us; let us, undeterred (by foes), have recourse to him.

english translation

madhu॑matI॒roSa॑dhI॒rdyAva॒ Apo॒ madhu॑manno bhavatva॒ntari॑kSam | kSetra॑sya॒ pati॒rmadhu॑mAnno a॒stvari॑Syanto॒ anve॑naM carema || madhumatIroSadhIrdyAva Apo madhumanno bhavatvantarikSam | kSetrasya patirmadhumAnno astvariSyanto anvenaM carema ||

hk transliteration

शु॒नं वा॒हाः शु॒नं नर॑: शु॒नं कृ॑षतु॒ लाङ्ग॑लम् । शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥ शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥

sanskrit

May the oxen (draw) happily, the men (labour) happily; the plural ugh furrows happily; may the traces bind happily; wield the goad happily.

english translation

zu॒naM vA॒hAH zu॒naM nara॑: zu॒naM kR॑Satu॒ lAGga॑lam | zu॒naM va॑ra॒trA ba॑dhyantAM zu॒namaSTrA॒mudi॑Ggaya || zunaM vAhAH zunaM naraH zunaM kRSatu lAGgalam | zunaM varatrA badhyantAM zunamaSTrAmudiGgaya ||

hk transliteration

शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथु॒: पय॑: । तेने॒मामुप॑ सिञ्चतम् ॥ शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः । तेनेमामुप सिञ्चतम् ॥

sanskrit

Śuna and Sīra be plural ased by this our praise, and consequently sprinkle this (earth) with the water which you have reated in heaven.

english translation

zunA॑sIrAvi॒mAM vAcaM॑ juSethAM॒ yaddi॒vi ca॒krathu॒: paya॑: | tene॒mAmupa॑ siJcatam || zunAsIrAvimAM vAcaM juSethAM yaddivi cakrathuH payaH | tenemAmupa siJcatam ||

hk transliteration