Rig Veda

Progress:98.5%

व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑:शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥ वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् ॥

sanskrit

We celebrate the name Ghṛta at this sacrifice, we offer it with adoration; may the four-horned Brahmā listen to its being glorified; the fair-complexioned-deity perfect this rite.

english translation

va॒yaM nAma॒ pra bra॑vAmA ghR॒tasyA॒sminya॒jJe dhA॑rayAmA॒ namo॑bhiH | upa॑ bra॒hmA zR॑Navaccha॒syamA॑naM॒ catu॑:zRGgo'vamIdgau॒ra e॒tat || vayaM nAma pra bravAmA ghRtasyAsminyajJe dhArayAmA namobhiH | upa brahmA zRNavacchasyamAnaM catuHzRGgo'vamIdgaura etat ||

hk transliteration