Rig Veda

Progress:94.1%

को व॑स्त्रा॒ता व॑सव॒: को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः । सही॑यसो वरुण मित्र॒ मर्ता॒त्को वो॑ऽध्व॒रे वरि॑वो धाति देवाः ॥ को वस्त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः । सहीयसो वरुण मित्र मर्तात्को वोऽध्वरे वरिवो धाति देवाः ॥

sanskrit

Which of you, Vasus, is a defender? Which is a protector? Heaven and earth and Aditi preserve us; defend us, Mitra and Varuṇa, from the strong man; who is it, gods, that offers you wealth at the sacrifice?

english translation

ko va॑strA॒tA va॑sava॒: ko va॑rU॒tA dyAvA॑bhUmI adite॒ trAsI॑thAM naH | sahI॑yaso varuNa mitra॒ martA॒tko vo॑'dhva॒re vari॑vo dhAti devAH || ko vastrAtA vasavaH ko varUtA dyAvAbhUmI adite trAsIthAM naH | sahIyaso varuNa mitra martAtko vo'dhvare varivo dhAti devAH ||

hk transliteration

प्र ये धामा॑नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू॑राः । वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी॑तयो रुरुचन्त द॒स्माः ॥ प्र ये धामानि पूर्व्याण्यर्चान्वि यदुच्छान्वियोतारो अमूराः । विधातारो वि ते दधुरजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥

sanskrit

The (deities) who bestow ancient plural ces (of enjoyment on their worshippers), and (with minds) unperplexed, are the separators of light (from darkness); they, the eternal distributors (of rewards), grant (what is desired), and shine of plural asing aspect, the true (recompensers) of pious acts.

english translation

pra ye dhAmA॑ni pU॒rvyANyarcA॒nvi yadu॒cchAnvi॑yo॒tAro॒ amU॑rAH | vi॒dhA॒tAro॒ vi te da॑dhu॒raja॑srA R॒tadhI॑tayo rurucanta da॒smAH || pra ye dhAmAni pUrvyANyarcAnvi yaducchAnviyotAro amUrAH | vidhAtAro vi te dadhurajasrA RtadhItayo rurucanta dasmAH ||

hk transliteration

प्र प॒स्त्या॒३॒॑मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी॑ळे स॒ख्याय॑ दे॒वीम् । उ॒भे यथा॑ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता॑ करता॒मद॑ब्धे ॥ प्र पस्त्यामदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम् । उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे ॥

sanskrit

I adore the venerated Aditi, the Sindhu and the divine Svasti for their friendship; (I praise you) both, Day and Night, that you may protect us unimpeded; night and morning do (what we desire).

english translation

pra pa॒styA॒3॒॑madi॑tiM॒ sindhu॑ma॒rkaiH sva॒stimI॑Le sa॒khyAya॑ de॒vIm | u॒bhe yathA॑ no॒ aha॑nI ni॒pAta॑ u॒SAsA॒naktA॑ karatA॒mada॑bdhe || pra pastyAmaditiM sindhumarkaiH svastimILe sakhyAya devIm | ubhe yathA no ahanI nipAta uSAsAnaktA karatAmadabdhe ||

hk transliteration

व्य॑र्य॒मा वरु॑णश्चेति॒ पन्था॑मि॒षस्पति॑: सुवि॒तं गा॒तुम॒ग्निः । इन्द्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू॑थम् ॥ व्यर्यमा वरुणश्चेति पन्थामिषस्पतिः सुवितं गातुमग्निः । इन्द्राविष्णू नृवदु षु स्तवाना शर्म नो यन्तममवद्वरूथम् ॥

sanskrit

Aryaman and Varuṇa instrumental uct us in the path (of worship); Agni, the lord of food points out the way to happiness; Indra and Viṣṇu, being glorified, bestow upon us desirable prosperity comprehending descendants and strength.

english translation

vya॑rya॒mA varu॑Nazceti॒ panthA॑mi॒Saspati॑: suvi॒taM gA॒tuma॒gniH | indrA॑viSNU nR॒vadu॒ Su stavA॑nA॒ zarma॑ no yanta॒mama॑va॒dvarU॑tham || vyaryamA varuNazceti panthAmiSaspatiH suvitaM gAtumagniH | indrAviSNU nRvadu Su stavAnA zarma no yantamamavadvarUtham ||

hk transliteration

आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य । पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत् ॥ आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य । पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् ॥

sanskrit

I have recourse to the protection of Parvata, of the Maruts, and of the divine protector, Bhaga; may the lord (Varuṇa) preserve us from human wretchedness, and may Mitra defend us with a friendly regard.

english translation

A parva॑tasya ma॒rutA॒mavAM॑si de॒vasya॑ trA॒tura॑vri॒ bhaga॑sya | pAtpati॒rjanyA॒daMha॑so no mi॒tro mi॒triyA॑du॒ta na॑ uruSyet || A parvatasya marutAmavAMsi devasya trAturavri bhagasya | pAtpatirjanyAdaMhaso no mitro mitriyAduta na uruSyet ||

hk transliteration