Rig Veda

Progress:94.4%

प्र प॒स्त्या॒३॒॑मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी॑ळे स॒ख्याय॑ दे॒वीम् । उ॒भे यथा॑ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता॑ करता॒मद॑ब्धे ॥ प्र पस्त्यामदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम् । उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे ॥

sanskrit

I adore the venerated Aditi, the Sindhu and the divine Svasti for their friendship; (I praise you) both, Day and Night, that you may protect us unimpeded; night and morning do (what we desire).

english translation

pra pa॒styA॒3॒॑madi॑tiM॒ sindhu॑ma॒rkaiH sva॒stimI॑Le sa॒khyAya॑ de॒vIm | u॒bhe yathA॑ no॒ aha॑nI ni॒pAta॑ u॒SAsA॒naktA॑ karatA॒mada॑bdhe || pra pastyAmaditiM sindhumarkaiH svastimILe sakhyAya devIm | ubhe yathA no ahanI nipAta uSAsAnaktA karatAmadabdhe ||

hk transliteration