Rig Veda

Progress:94.9%

नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः । स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥ नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः । समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन् ॥

sanskrit

Divine Heaven and Earth, I praise you together with Ahirbudhnya for those (good things that are) desired, as those desirous of acquiring (riches) praise the ocean on traversing it (in which) the sounding rivers disappear.

english translation

nU ro॑dasI॒ ahi॑nA bu॒dhnye॑na stuvI॒ta de॑vI॒ apye॑bhiri॒STaiH | sa॒mu॒draM na saM॒cara॑Ne sani॒Syavo॑ gha॒rmasva॑raso na॒dyo॒3॒॑ apa॑ vran || nU rodasI ahinA budhnyena stuvIta devI apyebhiriSTaiH | samudraM na saMcaraNe saniSyavo gharmasvaraso nadyo apa vran ||

hk transliteration

दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् । न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा॑मसि प्र॒मियं॒ सान्व॒ग्नेः ॥ देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् । नहि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः ॥

sanskrit

May the divine Aditi, with the gods, preserve us; may the ever-attentive protecting (deity, Indra), protect us; we are not able to withhold the elevated (sacrificial) food of Mitra, of Varuṇa, of Agni.

english translation

de॒vairno॑ de॒vyadi॑ti॒rni pA॑tu de॒vastrA॒tA trA॑yatA॒mapra॑yucchan | na॒hi mi॒trasya॒ varu॑Nasya dhA॒simarhA॑masi pra॒miyaM॒ sAnva॒gneH || devairno devyaditirni pAtu devastrAtA trAyatAmaprayucchan | nahi mitrasya varuNasya dhAsimarhAmasi pramiyaM sAnvagneH ||

hk transliteration

अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य । तान्य॒स्मभ्यं॑ रासते ॥ अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य । तान्यस्मभ्यं रासते ॥

sanskrit

“Agni is lord over treasure; Agni (is lord) over great good fortune; may he bestow them upon us.

english translation

a॒gnirI॑ze vasa॒vya॑syA॒gnirma॒haH saubha॑gasya | tAnya॒smabhyaM॑ rAsate || agnirIze vasavyasyAgnirmahaH saubhagasya | tAnyasmabhyaM rAsate ||

hk transliteration

उषो॑ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या॑ पु॒रु । अ॒स्मभ्यं॑ वाजिनीवति ॥ उषो मघोन्या वह सूनृते वार्या पुरु । अस्मभ्यं वाजिनीवति ॥

sanskrit

Opulent, Uṣas, truth-speaking, food-abounding, bestow upon us many good things.

english translation

uSo॑ magho॒nyA va॑ha॒ sUnR॑te॒ vAryA॑ pu॒ru | a॒smabhyaM॑ vAjinIvati || uSo maghonyA vaha sUnRte vAryA puru | asmabhyaM vAjinIvati ||

hk transliteration

तत्सु न॑: सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इन्द्रो॑ नो॒ राध॒सा ग॑मत् ॥ तत्सु नः सविता भगो वरुणो मित्रो अर्यमा । इन्द्रो नो राधसा गमत् ॥

sanskrit

May Savitā, Bhaga, Varuṇa, Mitra, Aryaman, Indra, come to us with the wealth (that each bestow).

english translation

tatsu na॑: savi॒tA bhago॒ varu॑No mi॒tro a॑rya॒mA | indro॑ no॒ rAdha॒sA ga॑mat || tatsu naH savitA bhago varuNo mitro aryamA | indro no rAdhasA gamat ||

hk transliteration