Rig Veda

Progress:89.6%

क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुॠ॑भू॒णाम् । शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चर॑न्ति॒ न वि ज्ञा॑यन्ते स॒दृशी॑रजु॒र्याः ॥ क्व स्विदासां कतमा पुराणी यया विधाना विदधुॠभूणाम् । शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः ॥

sanskrit

Where is that ancient one of those (Dawns), through whom the works of the Ṛbhus were accomplished? For as the bright Dawns happily proceed, they are not distinguished, being alike and undecaying.

english translation

kva॑ svidAsAM kata॒mA pu॑rA॒NI yayA॑ vi॒dhAnA॑ vida॒dhuRR॑bhU॒NAm | zubhaM॒ yacchu॒bhrA u॒Sasa॒zcara॑nti॒ na vi jJA॑yante sa॒dRzI॑raju॒ryAH || kva svidAsAM katamA purANI yayA vidhAnA vidadhuRRbhUNAm | zubhaM yacchubhrA uSasazcaranti na vi jJAyante sadRzIrajuryAH ||

hk transliteration