Rig Veda

Progress:88.8%

इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् । नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥ इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् । नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥

sanskrit

This widely-spread and sense-bestowing light has sprung up in the east from out of the darkness; verily the brilliant Dawns, the daughters of heaven, are giving to man (the faculty to act).

english translation

i॒damu॒ tyatpu॑ru॒tamaM॑ pu॒rastA॒jjyoti॒stama॑so va॒yunA॑vadasthAt | nU॒naM di॒vo du॑hi॒taro॑ vibhA॒tIrgA॒tuM kR॑Navannu॒Saso॒ janA॑ya || idamu tyatpurutamaM purastAjjyotistamaso vayunAvadasthAt | nUnaM divo duhitaro vibhAtIrgAtuM kRNavannuSaso janAya ||

hk transliteration

अस्थु॑रु चि॒त्रा उ॒षस॑: पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ । व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती॑रव्र॒ञ्छुच॑यः पाव॒काः ॥ अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु । व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥

sanskrit

The many-limbed Dawns rise up in the east, like the pillars plural nted at sacrifices (round the altar); radiant and purifying, they are manifested, opening the gates of the obstructing gloom.

english translation

asthu॑ru ci॒trA u॒Sasa॑: pu॒rastA॑nmi॒tA i॑va॒ svara॑vo'dhva॒reSu॑ | vyU॑ vra॒jasya॒ tama॑so॒ dvAro॒cchantI॑ravra॒Jchuca॑yaH pAva॒kAH || asthuru citrA uSasaH purastAnmitA iva svaravo'dhvareSu | vyU vrajasya tamaso dvArocchantIravraJchucayaH pAvakAH ||

hk transliteration

उ॒च्छन्ती॑र॒द्य चि॑तयन्त भो॒जान्रा॑धो॒देया॑यो॒षसो॑ म॒घोनी॑: । अ॒चि॒त्रे अ॒न्तः प॒णय॑: सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ॥ उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः । अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये ॥

sanskrit

The gloom-dispelling, affluent Dawns animate the pious worshippers to offer (sacrificial) treasure; may the churlish (traffickers) sleep on unawakened, in the unlovely depth of darkness.

english translation

u॒cchantI॑ra॒dya ci॑tayanta bho॒jAnrA॑dho॒deyA॑yo॒Saso॑ ma॒ghonI॑: | a॒ci॒tre a॒ntaH pa॒Naya॑: sasa॒ntvabu॑dhyamAnA॒stama॑so॒ vima॑dhye || ucchantIradya citayanta bhojAnrAdhodeyAyoSaso maghonIH | acitre antaH paNayaH sasantvabudhyamAnAstamaso vimadhye ||

hk transliteration

कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य । येना॒ नव॑ग्वे॒ अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥ कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य । येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष ॥

sanskrit

Divine Dawns, may your chariot, whether old or new, be frequent at this day's (worship), wherewith, affluent Dawns, possessing riches, (you shine) upon the seven-mouthed (troop of the) Aṅgirasas, the observers of the nine or ten days' rite.

english translation

ku॒vitsa de॑vIH sa॒nayo॒ navo॑ vA॒ yAmo॑ babhU॒yAdu॑Saso vo a॒dya | yenA॒ nava॑gve॒ aGgi॑re॒ daza॑gve sa॒ptAsye॑ revatI re॒vadU॒Sa || kuvitsa devIH sanayo navo vA yAmo babhUyAduSaso vo adya | yenA navagve aGgire dazagve saptAsye revatI revadUSa ||

hk transliteration

यू॒यं हि दे॑वीॠत॒युग्भि॒रश्वै॑: परिप्रया॒थ भुव॑नानि स॒द्यः । प्र॒बो॒धय॑न्तीरुषसः स॒सन्तं॑ द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य जी॒वम् ॥ यूयं हि देवीॠतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः । प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम् ॥

sanskrit

Divine Dawns, with horses that frequent sacrifices you quickly travel round the regions (of space); awake the sleeping being, whether biped or quadruped, to pursue (his functions).

english translation

yU॒yaM hi de॑vIRRta॒yugbhi॒razvai॑: pariprayA॒tha bhuva॑nAni sa॒dyaH | pra॒bo॒dhaya॑ntIruSasaH sa॒santaM॑ dvi॒pAccatu॑SpAcca॒rathA॑ya jI॒vam || yUyaM hi devIRRtayugbhirazvaiH pariprayAtha bhuvanAni sadyaH | prabodhayantIruSasaH sasantaM dvipAccatuSpAccarathAya jIvam ||

hk transliteration