Rig Veda

Progress:89.0%

अस्थु॑रु चि॒त्रा उ॒षस॑: पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ । व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती॑रव्र॒ञ्छुच॑यः पाव॒काः ॥ अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु । व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥

sanskrit

The many-limbed Dawns rise up in the east, like the pillars plural nted at sacrifices (round the altar); radiant and purifying, they are manifested, opening the gates of the obstructing gloom.

english translation

asthu॑ru ci॒trA u॒Sasa॑: pu॒rastA॑nmi॒tA i॑va॒ svara॑vo'dhva॒reSu॑ | vyU॑ vra॒jasya॒ tama॑so॒ dvAro॒cchantI॑ravra॒Jchuca॑yaH pAva॒kAH || asthuru citrA uSasaH purastAnmitA iva svaravo'dhvareSu | vyU vrajasya tamaso dvArocchantIravraJchucayaH pAvakAH ||

hk transliteration