Rig Veda

Progress:89.6%

क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुॠ॑भू॒णाम् । शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चर॑न्ति॒ न वि ज्ञा॑यन्ते स॒दृशी॑रजु॒र्याः ॥ क्व स्विदासां कतमा पुराणी यया विधाना विदधुॠभूणाम् । शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः ॥

sanskrit

Where is that ancient one of those (Dawns), through whom the works of the Ṛbhus were accomplished? For as the bright Dawns happily proceed, they are not distinguished, being alike and undecaying.

english translation

kva॑ svidAsAM kata॒mA pu॑rA॒NI yayA॑ vi॒dhAnA॑ vida॒dhuRR॑bhU॒NAm | zubhaM॒ yacchu॒bhrA u॒Sasa॒zcara॑nti॒ na vi jJA॑yante sa॒dRzI॑raju॒ryAH || kva svidAsAM katamA purANI yayA vidhAnA vidadhuRRbhUNAm | zubhaM yacchubhrA uSasazcaranti na vi jJAyante sadRzIrajuryAH ||

hk transliteration

ता घा॒ ता भ॒द्रा उ॒षस॑: पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः । यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि॑णं स॒द्य आप॑ ॥ ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः । यास्वीजानः शशमान उक्थैः स्तुवञ्छंसन्द्रविणं सद्य आप ॥

sanskrit

Verily those auspicious Dawns have been of old, rich with desired blessings, truthful (bestowers) of the results of sacrifice; at which the sacrificer, adoring with (silent) praise, glorifying (with hymns), has quickly obtained wealth.

english translation

tA ghA॒ tA bha॒drA u॒Sasa॑: pu॒rAsu॑rabhi॒STidyu॑mnA R॒tajA॑tasatyAH | yAsvI॑jA॒naH za॑zamA॒na u॒kthaiH stu॒vaJchaMsa॒ndravi॑NaM sa॒dya Apa॑ || tA ghA tA bhadrA uSasaH purAsurabhiSTidyumnA RtajAtasatyAH | yAsvIjAnaH zazamAna ukthaiH stuvaJchaMsandraviNaM sadya Apa ||

hk transliteration

ता आ च॑रन्ति सम॒ना पु॒रस्ता॑त्समा॒नत॑: सम॒ना प॑प्रथा॒नाः । ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा॑ उ॒षसो॑ जरन्ते ॥ ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः । ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥

sanskrit

They spread around of smilar form, (coming) from the east, (coming) from the same region alike renowned; the divine Dawns, arousing the assembly of the sacrifice are glorified like the (rays) creative of the waters.

english translation

tA A ca॑ranti sama॒nA pu॒rastA॑tsamA॒nata॑: sama॒nA pa॑prathA॒nAH | R॒tasya॑ de॒vIH sada॑so budhA॒nA gavAM॒ na sargA॑ u॒Saso॑ jarante || tA A caranti samanA purastAtsamAnataH samanA paprathAnAH | Rtasya devIH sadaso budhAnA gavAM na sargA uSaso jarante ||

hk transliteration

ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरन्ति । गूह॑न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभि॒: शुच॑यो रुचा॒नाः ॥ ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति । गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥

sanskrit

Those Dawns proceed verily all alike, of similar form, of infinite hues, pure, bright, illumining, concealing by their radiant person ns the very great gloom.

english translation

tA innve॒3॒॑va sa॑ma॒nA sa॑mA॒nIramI॑tavarNA u॒Sasa॑zcaranti | gUha॑ntI॒rabhva॒masi॑taM॒ ruza॑dbhiH zu॒krAsta॒nUbhi॒: zuca॑yo rucA॒nAH || tA innveva samanA samAnIramItavarNA uSasazcaranti | gUhantIrabhvamasitaM ruzadbhiH zukrAstanUbhiH zucayo rucAnAH ||

hk transliteration

र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव॑न्तं यच्छता॒स्मासु॑ देवीः । स्यो॒नादा व॑: प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः । स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥

sanskrit

Divine, resplendent daughters of heaven, bestow upon us wealth, comprehending progeny; awaking you for our benefit, may we be the lords of excellent descendants.

english translation

ra॒yiM di॑vo duhitaro vibhA॒tIH pra॒jAva॑ntaM yacchatA॒smAsu॑ devIH | syo॒nAdA va॑: prati॒budhya॑mAnAH su॒vIrya॑sya॒ pata॑yaH syAma || rayiM divo duhitaro vibhAtIH prajAvantaM yacchatAsmAsu devIH | syonAdA vaH pratibudhyamAnAH suvIryasya patayaH syAma ||

hk transliteration