Rig Veda

Progress:89.8%

ता घा॒ ता भ॒द्रा उ॒षस॑: पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः । यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि॑णं स॒द्य आप॑ ॥ ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः । यास्वीजानः शशमान उक्थैः स्तुवञ्छंसन्द्रविणं सद्य आप ॥

sanskrit

Verily those auspicious Dawns have been of old, rich with desired blessings, truthful (bestowers) of the results of sacrifice; at which the sacrificer, adoring with (silent) praise, glorifying (with hymns), has quickly obtained wealth.

english translation

tA ghA॒ tA bha॒drA u॒Sasa॑: pu॒rAsu॑rabhi॒STidyu॑mnA R॒tajA॑tasatyAH | yAsvI॑jA॒naH za॑zamA॒na u॒kthaiH stu॒vaJchaMsa॒ndravi॑NaM sa॒dya Apa॑ || tA ghA tA bhadrA uSasaH purAsurabhiSTidyumnA RtajAtasatyAH | yAsvIjAnaH zazamAna ukthaiH stuvaJchaMsandraviNaM sadya Apa ||

hk transliteration