Rig Veda

Progress:13.1%

इ॒दं मे॑ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ । बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा॑तु ॥ इदं मे अग्ने कियते पावकामिनते गुरुं भारं न मन्म । बृहद्दधाथ धृषता गभीरं यह्वं पृष्ठं प्रयसा सप्तधातु ॥

sanskrit

Purifier, Agni, bestow on me, not neglecting your worship, this acceptable and vast (wealth), like a heavy load on a feeble (bearer), together with invigorating food; (wealth), secure, abundant, tangible, and consisting of the seven elements.

english translation

i॒daM me॑ agne॒ kiya॑te pAva॒kAmi॑nate gu॒ruM bhA॒raM na manma॑ | bR॒hadda॑dhAtha dhRSa॒tA ga॑bhI॒raM ya॒hvaM pR॒SThaM praya॑sA sa॒ptadhA॑tu || idaM me agne kiyate pAvakAminate guruM bhAraM na manma | bRhaddadhAtha dhRSatA gabhIraM yahvaM pRSThaM prayasA saptadhAtu ||

hk transliteration