Progress:80.8%

तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः । यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युम् ॥ तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः । यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥

We invoke, Aśvins, today, your rapid car, the associator of the solar ray; the banked car which bears Sūrya, vast, wealthy, and laden with praises.

english translation

taM vAM॒ rathaM॑ va॒yama॒dyA hu॑vema pRthu॒jraya॑mazvinA॒ saMga॑tiM॒ goH | yaH sU॒ryAM vaha॑ti vandhurA॒yurgirvA॑hasaM puru॒tamaM॑ vasU॒yum || taM vAM rathaM vayamadyA huvema pRthujrayamazvinA saMgatiM goH | yaH sUryAM vahati vandhurAyurgirvAhasaM purutamaM vasUyum ||

hk transliteration by Sanscript

यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथ॒: शची॑भिः । यु॒वोर्वपु॑र॒भि पृक्ष॑: सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥ युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः । युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥

Aśvins, grandsons of heaven, divinities, you enjoy that glory of your actions, that (sacrificial) food is administered to your person ns, and powerul horses draw you in your chariot.

english translation

yu॒vaM zriya॑mazvinA de॒vatA॒ tAM divo॑ napAtA vanatha॒: zacI॑bhiH | yu॒vorvapu॑ra॒bhi pRkSa॑: sacante॒ vaha॑nti॒ yatka॑ku॒hAso॒ rathe॑ vAm || yuvaM zriyamazvinA devatA tAM divo napAtA vanathaH zacIbhiH | yuvorvapurabhi pRkSaH sacante vahanti yatkakuhAso rathe vAm ||

hk transliteration by Sanscript

को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः । ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥ को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥

What offer of oblations addresses you today with hymns for the sake (of obtaining) protection, for the drinking of the Soma, or for the ancient fulfilment of the sacrifice? what offer of adoration may bring you Aśvins may bring you Aśvins (to this rite)?

english translation

ko vA॑ma॒dyA ka॑rate rA॒taha॑vya U॒taye॑ vA suta॒peyA॑ya vA॒rkaiH | R॒tasya॑ vA va॒nuSe॑ pU॒rvyAya॒ namo॑ yemA॒no a॑zvi॒nA va॑vartat || ko vAmadyA karate rAtahavya Utaye vA sutapeyAya vArkaiH | Rtasya vA vanuSe pUrvyAya namo yemAno azvinA vavartat ||

hk transliteration by Sanscript

हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम् । पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥ हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥

Nāsatyas, who are manifold, come with your golden chariot to this sacrifice; drink of the sweet Soma beverage, and give precious things to the man who celebrates (your worship).

english translation

hi॒ra॒Nyaye॑na purubhU॒ rathe॑ne॒maM ya॒jJaM nA॑sa॒tyopa॑ yAtam | pibA॑tha॒ inmadhu॑naH so॒myasya॒ dadha॑tho॒ ratnaM॑ vidha॒te janA॑ya || hiraNyayena purubhU rathenemaM yajJaM nAsatyopa yAtam | pibAtha inmadhunaH somyasya dadhatho ratnaM vidhate janAya ||

hk transliteration by Sanscript

आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न । मा वा॑म॒न्ये नि य॑मन्देव॒यन्त॒: सं यद्द॒दे नाभि॑: पू॒र्व्या वा॑म् ॥ आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन । मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥

Come to our presence, whether from heaven or earth, with your well-constructed golden chariot; let not other devout worshippers detain yhou, for a prior attraction awaits you (here).

english translation

A no॑ yAtaM di॒vo acchA॑ pRthi॒vyA hi॑ra॒Nyaye॑na su॒vRtA॒ rathe॑na | mA vA॑ma॒nye ni ya॑mandeva॒yanta॒: saM yadda॒de nAbhi॑: pU॒rvyA vA॑m || A no yAtaM divo acchA pRthivyA hiraNyayena suvRtA rathena | mA vAmanye ni yamandevayantaH saM yaddade nAbhiH pUrvyA vAm ||

hk transliteration by Sanscript